________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः१२५ - 3DDED - %3D -- -- - - - - स्याद्रासश्रृंगारयोरपि।दारससिरिसावासषष्ठीमागरकेपि चराजसस्तकादंबेकलहंसेनृपोत्तमेहावरीयान्योग भिच्छेष्टवरिष्ष्वतियूनिचाविहायाःशकुनेसिगगनेपुन्न सके॥६॥विभावसःपुमान्सूर्यहारभेट्चपावकेश्व:श्रेय संचकल्याणेपरमात्मनिशर्मणि।६३॥अथसर्जरसोवाघभी। डभेदेवधूणके।सप्तार्चिःपावके सिक्रूरचसुषिचत्रिषु॥६४|| साधीयानतिवास्यादतिसाधौचवाच्यवतसिसोरसेपुं सिधातुप्रभृतिषुत्रिषु॥६॥सुमनाःपुष्यमालत्यो स्त्रियोनाधी रदेवयोः। सुमेधास्तुस्त्रियोज्योतिष्मत्यात्रिषुसुबुद्धिनि॥६६॥सप|| च॥दिव्यचक्षुःसुगंधस्यभेदेनांधेसुलोचनास्यान्नमश्चमसन|| ट्रचित्रापूपेंद्रजालयोः॥६॥हिंगुनिर्यासत्येषनिबेहिंगुरसेपिच सषद॥हिरण्यरेता पुसिस्याद्दिनाकरहविर्भुजोः॥६६॥इति / सातवाहैकम्॥ह-शिवेसलिलेशून्येधारणेमंगलेपिच॥ गगनेनकुलीशेचरतेनाकेचवर्ण्यते॥१॥हरिः॥अहिरीत्रासुरेस पिपुंसीहोद्यमाच्छयोः।कुहूस्लीकोकिलालापेनटेंटुकलदर्शयो॥२॥ग्रहानुग्रहनिबंधग्रहणेपुरणोधमासूर्यादापतनादोक्सैहिकेयोपरा गयोः॥३॥ग्राहो हेवहारेचगुदःपाण्मातुरेगुहा॥सिंहाच्या |चगर्नेचपर्वतादेश्वगव्हागृहंगृहानभूम्निकलनेपिचस|| मनिनादस्तुबंधनेकूटेपोहोगजाघ्रिपर्वणोः॥वाच्यवन्निया पुणेतब पिच्छदले स्त्रियांबदस्याच्या दिसल्यासुविपु॥ लेप्यभिधेयवत्॥६॥मदीनद्यंतरेभूमामहउत्सवतेजसो | थमोहोन्यलिंगस्मादविद्यायांचमूलन।कालो होऽस्त्रीशस्त्र कलौहोगकेसर्वतैजसेवितस्यादृषभस्कंधेवाहेगंधबहेपिच // नादोभुजेपुमानमानभेदाश्चषवायुपुत्रीहिःसामान्यधा|| न्येस्पादायुधान्येतुपस्ययाला व्यूह स्याहलविन्यासेनिर्मा ॥णदतर्कयो:महोबलेनस्त्रियास्यास्त्रियांतुनखभेषने 10 - dammam Com m en-minimum For Private and Personal Use Only