________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः१२२ - -- mar- - - - - - - चंद्रमासयोःपुमान्दामांसं स्यादाभिषेकीबंककोलीजटयोः॥ स्त्रियाम्॥मिसि-स्त्रीमधुरामांस्योःशतपुष्पाजमोदयोः॥७॥ मृत्माकाक्ष्यांश्रेष्ठमृदिरसोगंधरसेजलेगशृंगारादौविषयीये तिक्तादौद्रवरागयोः॥८॥देहधातुप्रभेदेचपारदस्वादयोपुमान स्त्रियांतरसनापाठाशल्लकीकंगभूमिपुरातारासाकोलाहा लेध्यानभाषाशृंखलकैपिचाक्रीडाभेदेचगोपानांवत्तापुत्रार दिवर्षयोः॥१०॥तर्णकेनोरसिक्कीबंव्योसोनाविस्ततेमुनौ॥॥ शंसावचसिवाछायांहंसस्यान्मानसोकसिनिलीभद्रप विम्बर्केपरमात्मनिमत्सरे।योगिभेदेमंत्रभेदेशरीरमरुदंत // २॥१॥तरंगमाभेटेपिहिंसाचौर्यादिधातयोः॥सत्रिः॥अलमा // हंसपद्यानांपादोगद्रभेट्योः॥१३॥क्रियामदेत्रिवथाचिम) यूवशिरवयोननागभदःपरास्मिन्नत्रस्यादभ्यासोऽभ्यसनेति के॥१४॥आगोऽपराधेयापेस्यादाश्वास-पुसिनितौआख्या यिकापरिछेदेचाशीर्दै तेमरुङ्गजा॥१५॥हितस्यार्शसनेस्त्री स्थादिष्वास कार्मुकेपुमान्ात्रिषुस्यारक्षेपकेचेषोरुच्छास:il णनेपिच॥१६॥आख्यायिकापरिछेदेप्याश्वासेपिपुमान्यम् उत्तंसःकर्णपूरेपिशिविरेपिचनस्त्रियाम्॥१॥उषःप्रसू घसिङ्गीबंपितपस्वांचयोषितिगउरो क्षसिचश्रेष्ठप्यनःपा पापराधयोः॥१८॥ओजोदीप्ताववष्टभेप्रकाशबलयोरपि। ओकआअयमात्रेचमंदिरेचनपंसकं॥१९॥कीकस कमिजा तौस्यात्युसिकुल्येनपुंसक।चमसोयनपात्रस्यभेदेस्लीपि के रिलयारवादःपद्येचवेदेवस्वैराचाराभिलाषयोः ज्या योर तिप्रशस्तेन्योतिरग्नोदिवाकरे॥२१॥पुमान्नपुंसक दष्टौस्यानक्षत्रप्रकाशयोतिरोबलेचरोगेचतपोलोकांतरे। पिच॥२२॥चांद्रायणादोधर्मेचपुमान् शिशिरमाघयोःगतमा ध्वांतेराणेशोकेकीबंबालाविधुतुदे॥२३॥तामसी निशिद। - momen e - - - maaptem - m mymara artinme- manawwar R namerierweennermomenwaraurmere - For Private and Personal Use Only