________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेरिनीकोश:१२१ स्त्रियांतत्वेबुगवपिनिभालने॥४६॥ पचतः॥ अनुकर पौरथावस्थदारुण्यप्यवकर्षणे|अंबरीषं रणेभ्राष्ट्रलीबंपु सिनृपांतरे॥४॥नरकस्यप्रभेदेचकिशोरेभास्करेपिचाआम्रा तके नुतापेचानिमिषोमत्स्यदेवयोः॥४८॥अनतर्षःसुरापा नपात्रेतष्णाऽभिलाषयोःअहिहिङरुडेशमयूरेनकुलेषु मान॥४९॥अलंबुषःप्रहस्तेचछनेराक्षसांतरेगअलंबुषातु मुंडीर्यास्वर्गवारांगनांतरे॥५०॥अथपिस्खोलोकभेदकर न्नरयोःपुमान् देववक्षःसप्तपणेमंदारादिषगुग्गुलौ॥५१|| नदिघोषोर्जुनस्थेघोषवंदिजनस्यच॥परिवेषस्तुपुलिंग-परिधौ। रिवेषणे॥५२॥परिघोषोनिनादेस्यादवाच्येजलदक्षनौ॥प| लंकषागोसुरकेरास्नागुग्गुलुकिंयुके॥५३॥मुंडीरीलासयो श्वस्त्रीराक्षसतुपलंकषः॥वीरवक्षस्तुभल्लातककुभद्रुमयो। पुमान्॥५४॥भूतवृक्षस्तुशाखोटद्मेशोनाकपादपेगमहा|| घोषातुकर्कटग्याप्स्यतिघोषणे॥५५॥कीबंदट्टेराजरक्षः सुवर्णालिपियालयोःगवानरूषस्तुवातूलोत्कटयोशकाम के॥५६॥ विशालाक्षोहरेताश्येनासुनेत्रभिधेयवत्सक टासोवराक्षेनाकटाक्षसहितेत्रिषु॥५॥इतिषांतवर्गः // सहिःसोस्नीतेजसद्रव्येकांस्यमानेसुरेतुनाशकासूर्वि) कलवाचिस्यात्तथाशत्त्यायुधेस्त्रियाम्॥एलः स्यात्तब केस्तबेहारभिटुंथिपर्णयोः॥गोसोवोलोषसोश्वास इक्षुपक्षि भिदोःपुमान॥२॥त्रासोभयेमणेपेदासी बाणाभुजिष्ययोः।। पदासोभृत्येचभूद्रेचज्ञातात्मनिधीवरे॥३॥नासा तुनासि कायांचहारोज़दारुणिस्त्रियाम्॥प्रस्तू बाजनन्योश्चकंद लीवीरुधोःस्त्रियांवरून देवभेदाग्निभायोबकरा॥ जसुगीबेरहौषधेश्वेचरत्नमधुरैत्रिषु॥५॥भासः सिप्रभायास्याद्विशेषविहगस्पच॥भा:प्रमामयूरवलीमा / - - - For Private and Personal Use Only