________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः१२० meena D - - - / उपयुक्ततरेनस्त्रीशोषोयक्षमणिशोषणे॥षत्रिः॥अध्यक्षो चिलते सिस्यात्प्रत्योऽभिधेयवत्॥२९॥अभीषुःप्रग्ररश्मी नाकोतइंट्रिय।पाशकेशरिफलकेकोदेडाभ्यासवस्तुनि। ॥३०॥आकर्षणेपिसिस्यादामिषं पुनपुंसक।भोग्यवस्तु निसंभोगेप्युत्कोचेपललेपिच॥३१॥उश्मीषतुशिरोवेटकिरीटे लक्षणांतरेगउत्प्रेसानवधानेपिकाव्यालंकारणोतरे॥३२॥का ल्मषंकिल्विषेकीबंपुंसिस्यान्नरकांतरेकल्माषोयातुधानेच कृष्णपाडवकृष्णयोः॥२३॥कलुषत्वाविषेपापेकिल्बिषंपा परोगयोः॥अपराधेपिकुल्माषकॉजिकेयावकेपुमान्॥३॥ इषो मुखपूर्तीभपुष्करप्रस्तोन्मितागवाक्षीशक्रवारुण्या गेवाझोजालकेकपौ॥३५॥गोरक्षोनागरंगेस्याङ्गवांचपरि रसकेजिगीषाजेतुमिछायांव्यवसायप्रकर्षयोः।।३हातवी षी शक्रकन्यायांसिस्वर्गेमहोदधौगतावीपीचंद्रकन्यायां नास्वर्गाबुधिकांचने॥३७॥नहषा नागभेदेस्यात्सोमवंशन) पेपिचानिकष:शाणफलकेनिकषायातुमातरिग३कानिमे घनिमिषोकालप्रभेदे क्षिनिमीलनापरुष कर्बुरेरुक्षेनिट्र || रोक्तीचवाच्यवत॥३९॥प्रदोषःसमयेदोषेप्रत्यूषोहर्मुखेवसोमlll पीयूषंसप्तदिवसावधिक्षीरंतथा मृते॥४॥पुरुषःपूरुषेसी ख्याचपुन्नागपादपेयोरुषं पुरुषस्यस्याझावेकर्मणिनेजसि ||॥४॥अर्ध्वविस्तृतदो पाणिनुमानेवभिधेयवत्पमहिषीरुता॥ भिषेकासरिभ्योरोषधीभिदि॥४॥मारीषःशाक भिवार्येना ट्योक्त्यापुंसियोषितिदक्षांबायांमृगाक्षीतुविशालामृगनेत्र योः॥४३॥रक्ताक्षःकासरेङ्करपारावतचकोरयोगरौहिषंक तणेक्लीबंसिस्यारिणांतरे॥४ाविश्लेषोविधुरेयोगेशुश्रू पास्यादुपासनाकथनेपोतुमिछायाँशैलूपोनरविल्लयोःnil || संघर्ष स्तुपुमान एटोस्पर्धायांचप्रभेजने॥समीक्षात| - - - - -- - - -- P r ation For Private and Personal Use Only