SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:११९ - -- - -- - and पEle %3 - - र्थसंघातपेश्याशब्दादिसंगृह॥१०॥घोष आभीरपल्यास्यागी // पालध्वनिधोषकेगकास्येचांबुदनादेनाघोषामधुरिकोषधौ। ११॥चोझोगीतेशुचौदोतथा भीक्ष्णमनोज्ञयोः॥झपानाग बलायास्त्रीतापमत्स्याटवीषुना॥१२॥तों लिमोदन्ययोस्त्विं ट्रकांतौवाचिरुचौस्त्रियां। तुषाधान्यत्वगक्षदोस्तषालिमा तृपोस्त्रिया॥१३॥तृलिसायामुदन्यायास्मरपुत्र्यामपिस्त्रियो गदपस्त्रिषुपटीपुंसिताम्रचूडेप्रजापती॥१४॥मुनिभेदेहरषेदु / मभेदेस्त्रियांभुविणदोषःस्यादृषणेपापेदोषारात्रीभुजेपिच॥१५॥ ध्यासोमत्स्यात्वगेकाकेतर्काटैभिक्षुकेपिचावासीककोलिका यास्यान्नुसंकायतणेपिच॥१६॥ कीबेथ'सिमहिषेनिसष्टे पुनरन्यवतापूक्षोजटीगर्दभांडहीयेभिकुंजराशने॥१॥ सोमासा केपार्षगहेसाध्यविरोधयोगकेशदे-परतोईदेवले सखिसहाययोः॥१८॥चल्लीरंधेपतत्रेचराजकुंजरपार्श्वयोः॥ प्रेक्षानृत्येक्षणेबुद्धौप्रैषः केशेचमर्दने॥१९॥उन्माने प्रैषणेपोषोतl मासेतत्पूर्णिमातियोगस्त्रियांभक्षाभूतीयाच्चासेवाभिक्षितवस्त षु॥२०॥माषो ब्रीयंतरेमूखैमानत्वग्दोषभेदयोः॥मिषं व्याने स्पईनेनामेषोराश्यातरेस्तभे॥२१॥भैषज्यभिदिमोक्षस्तुमुक्ति || पाटलिमोचने।यक्षोगुहकमात्रेचगुह्यकाधीश्वरेपिच॥२२॥ साजतरक्षणयोरुमरवप्रेम्ण्यचिक्कणालमानपुंसिसंख्या यांक्लीबंव्याजशरल्ययोः॥२॥वर्षो स्त्रीभारतादौचनंबूद्वीपा ब्दष्टिषु।प्राट्कालेस्त्रियांभूनिविद्रनील्यापनविष्ठयोः२० विषतुगरलतोयातिविषायांचयोषितिरोधर्मबलीचर्देशृंग्यापुरा, शिभेदयो ।२५॥श्रेष्ठेस्यादुत्तरस्थश्वव्यासमूषिकामुकलातथावास्तु स्थानभेटेमानेषप्रकीर्तितःसायामूषिकपाचयतीनामासने|| पीमव्योपस्यात्रिकद्रव्येकरि देशमानयाराशुषि-शोषविलेस्त्री स्यालेष-संकर्षणेवधाअनंतेनाप्रसादेनस्वनिर्माल्यार्पणेस्त्रियार - - - - - - - - - - - - - - - - - - - -- - - - Romamau Anamora - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy