________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:११८ - 3 % D - . . - -- - -- - - - - - - हताशोनिर्दयेचाशारहितेपिशुनेपिचाशचतुअपदेशःपमा / लक्ष्येनिमित्तव्याजयोरपि॥३०॥अपभ्रंशस्तुपतनेभाषाभेदापशा ब्दयोः॥आश्रयाश:पुमान्वन्हीविषुवाश्रयनाशके॥३१॥उप स्पर्श-स्पर्शमात्रेस्नानाचमनयोरपि। उपदंशोविदेशेचनेंद्रो। गांतरेपिच॥३२॥रहकपिशुनेवाच्यलिंग:पुंसिशनैश्वगाख ॥डपर्शःपर्धरामेशंकरेचूर्णलेपिनि॥३३॥ खंडामलकभैषज्येसिद्धि कातनयेपिना जीवितेशोयमेपुंसित्रिषुस्याज्जीवितेश्वरे।।३el नागपाशःपुमानस्त्रीणांकरणेवरुणायुधे॥पंचदशीत्वमावा स्या पौर्णमास्योश्वयोषिति॥३॥प्रतिष्कश:सहायेस्याहार / हिरपुरोगयोः॥परिवेशोवेष्टनेस्यात्परिधान पिपुंस्यय॥३६॥ पादपाशीरवडकायांशृंखलायामपिस्त्रियांगपुरोडाशोहविभै| देचमस्यांपिष्टकस्यच ॥३७॥हतशेषेचभूमिस्मृसिमानववै॥ श्ययोः॥ इतिशांतवर्गः॥धैकम्॥ष:कसिवितेचश्रेष्ठे स्यादभिधेयवत्॥क्षःसंवतराक्षसेचनरसिंहेचविद्युति॥१॥ क्षेत्रनाशेक्षेत्रपालेक्षि निवासेगतीक्षये।पहिः अक्षोज्ञाता) र्थशकटव्यवहारेषुपाशके ॥२॥रुद्राक्षंद्राक्षयोःसपैविभीनक तरावपि।चक्रेकर्षेपुमानक्कीबतूत्थेसौवर्चलेंट्रिये॥३॥उषा बाणसुतारात्र्योरुषःकामिनिगुग्गुलोगरात्रिशेषउपायांतुके चिदाहस्तदव्ययं॥४॥ऊपःसारमृदिप्रोक्तंप्रभातपिपुमानयम तत्सध्यायांचरंध्रेचचंदनाद्रौश्रयोबिला५ऋषिदेवसिष्टादौ // दीधिनोचपुमानयासः पर्वतभेदेस्यादलके शोणकेपुमान।।६|| कतवेधनेान्यलिंगनमत्रपुन्नपुंसकंकक्षास्याट्तरीयस्थपश्या रंचलपल्लवे॥७॥स्पर्धापदेनादोर्मूलेकच्छवीरुतणेषुचाको नाकर्षणेमानप्रभेदेपुन्नसकं॥८॥कर्दूपुमानकरीषाग्नोस्त्रिी यांकुल्पेष्टिवातयोः कासीतुवरिकायोचसौराष्ट्रमद्यपिस्त्रियां) Inelकोषो स्त्रीकडमलेपादिव्येखपिधानके जातिकोशे For Private and Personal Use Only