________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:११७ - ameramom - A - स्त्रीगवीकरणीषुच॥१२॥विष्वायतेकीवमायत्तत्वेचेछाप्रभुत्व योः॥विट् सिमनुजेवैश्वेशवेश्याग हेराहे॥१३॥नेपथ्येच॥ शशीवालेलोप्रेनपशुभेदयोः॥स्पर्शीरुजायांदानेचस्पर्शनेस्प। शपिचास्पर्श:स्यात्संपरायेचप्रणिधावपिस्पयशित्रिः आदर्शो दर्पणेटीकाप्रतिपुस्तकयोरपि॥१५॥उडीशो ग्रंथभेटे स्यादड़ीश चंद्रिकापतौउपांशु जपभेदेस्यादपांशुविजने व्यय॥१६॥कपिश स्त्रिषुश्यावेस्त्रीमाधव्यांसिल्हकेपुमान् कर्कश-काशमसुकापिल्येषप्यसौपमान॥१७॥त्रिषुसाह सिकेरेढामस्मृणनिर्दये।कीनाश कर्षकसुद्रोपांशुधातिः वाच्यवत्॥१८॥यमेनाकुलिशो नस्त्रीदभोलीनाझपांतरेगगि रीशोऽद्रिपतोवाचस्पतिशंकरयोःपुमान्॥१९॥तुंगीश स्तु || ॥पमानौरीवल्लभेहिमदीधितोपदस्पधिन्वयासेनाकंटका यस्त्रियांत्रिषु।चारखरस्पर्शेयनिशिरवडेनानियेत्रिषु पनिवेश स्तुपुमान्भोगेवेतनेमूर्छनेपिच॥२॥निवेश:पुसि विन्यासेशिविरीबाहयोरपि।निर्देशःशासनेपिस्याकथनो पांतयोरपि ॥२२॥नीकाशो निश्चयेतुल्येपलाशं उदनेमतगश) |टी किंशुकरमापुंसिस्यारितेविषु॥२३॥प्रकाशस्तुस्टेरा ख्यातःप्रहासातपयोरपि॥प्रदेशो देशमानेस्यात्तर्जन्यकुष्ठ संमिते॥४॥भित्तावपिचपिंगाशीनीलिकायांनपुंसकंजा त्यस्वर्णेयुमान्पल्लीपतीमत्स्यांतरेपिच॥२५॥बालिश च शिशोमूर्खभूकेशःशैवलेवटे।भूकेश्य वाजेपिस्यालोमा शोमुनिमेषयोः॥२६॥लोमान्विते स्त्रियांकाकजंघामांसीव चासुचाभूकशिबिमहामेदाकाशीशेशाकिनीभिदि॥२७॥वि वशस्लिघवश्यात्मारिष्टदष्टधियोरपि।विकाश सिविज नेप्रकाशेसहशंसमे॥२८॥ उचितेचाऽथसेवेशः स्वापस्त्री रतबंधयोसुखाशोवरुणेराजतिनिशेसुखभोजने॥२९॥९॥ - - - - Japaneruwaon For Private and Personal Use Only