________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:११६ rust - स्याचंचलेचपराभवः॥॥तिरस्कारेविनाशेचसिपारशवः॥ |पमानापरस्त्रीतनयेशस्त्रदिनाच्छूद्रासुतेपिच॥६१॥ पुरग्री वस्तपल्लिंगोगर्गरीताम्रकुंभयोः बलदेवोबलेवातेत्रायमाणोष मधौलियो।रातिदेवस्तनपतेर्भेदेचंगरुडध्वजारोहिताच|| चित्रभानोहरिश्चंद्रनृपात्मनेग६३॥अथशीतशिवंकीबंशैले यमाणिमंथयोः॥सिसक्तुफलाक्षेतथामधुरिकौषधी॥६॥ सहदेवावलादंडोत्पलयोःशारिवोषधौरासहदेवीतुसरिया पुसिस्योत्पाडवेपुनः॥६५॥वपंच॥आशितंभवमन्नाद्येतता|| वष्याशितभवागइतिवांतवर्गः॥शतिः॥अंशुःप्रभाकिर णयोनशिातृष्णादिशोस्त्रियाम्॥आशु धान्यांतरेशीघ्रपीशा लांगलदंडके॥॥ईशःप्रभौमहादेवकाशीवाराणसीपुरे।न स्त्रियांतणभेदेस्याकीशो दिगंबरेकपोगणकुशी फालेकु शारज्यांत्रिषुपापिष्टमत्तयोः।योक्ररामसुतहीपेनादर्भेस्त्री कुशंजले॥३॥केशःस्यात्युसिवरुणेरीबेरेकुंतलेपिच के शोदुम्वपिकोपेपिव्यवसायेपिदृश्यते॥४॥कोशो स्त्रीकुङल लेपानेदिव्यखपिधानके।जातिकोशेऽर्थसंघातेपेश्यांशब्दमा दिसंय॥५॥दर्श स्तुस्यादमावास्यायागभेदावलोकनेगर्दा शकीटविशेषेचवर्मदेशनयोःपुमान्दादशावस्थादीपव योर्वस्त्रांतेभूम्नियोषितिगलियादर्शनेनेत्रेबुद्धीचत्रिषु॥ वीक्षके॥७॥नाशःपलायनेपिस्यानिधनानुपलंभयोः निशा दारुहरिट्रायांस्यात्रियामाहरिद्रयोः॥६॥पशुप॑गादिदेवाजे नाऽव्ययंपसुदर्शने॥पाश:केशादिपूर्वस्यात्तत्संघेकर्णपूर्वक: |लासुकर्णेचस्वसामर्थ्यान्मृगपश्यादिबंधने॥पांशुधूलीच सस्याचिरसंचितगोमये॥१०॥पेशीसुपक्वकलिकेमास्यांख इपिधानके।मांसपिंड्यामंडभेदेराशेमेषादिपुंजयोः॥११॥ सिवंशः कुलेवेणोपृष्ठावयववर्गयोगवशाचंध्यासुतायोषार - - Pawe - For Private and Personal Use Only