________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:११५ - - - - दिस्यादपत्येपिफलेपिकुसुमेपिच॥४२॥प्रसेवःसिबीणांगेस्यू|| तेचपार्थिवोनृपे॥पार्थिवीतुसितायोस्त्रीपथिव्याविकृतोत्रिषु॥ ॥४३॥पुंगवस्याइलीबर्देप्रभेदेप्यौषधस्यच उत्तरस्थःपुनःश्रे ठेफेरवोजबकेस्नपे॥४४॥बल्लकसूपकारेस्यात्भीमसेनेच गोदुहिबांधवोबंधुसुहृदोभार्गवोगजधन्विनोः॥४५॥शुक्रेप रशुरामेच भार्गवीपार्वतीश्रियोः॥र्यायांभैरकपंसिशंकरे भीषणेत्रिषु॥४६॥माधवो जेमधौराधेयादवेनास्त्रियांमिसोग मधुशर्करावासंतिकुट्टनीमदिरासुच॥४७॥गोमहिषादिसंपत्ती यादवःपुंसिकेशवे॥राजीवनलिनेनातुभेदेहरिणमीनयोः॥४८ राघवोब्धेर्महामीनभेदेचरपवंशजारौरवोनरकेघोरेबडवा विजयोषिति॥४९॥अश्वायांकुभदास्यांचनारीजात्यंतरेपिच॥ बाडवकरणेस्त्रीणांघोटकौघेनपुंसकं॥५०॥पातालेनस्त्रियों पंसिब्राह्मणेवडवानले॥विभवोरैमोक्षेश्वर्येविद्रवोविद्रुती धियि॥५१॥विभावःस्यात्परिचयेरसस्योद्दीपनादिषु॥शात्र संभावसंहसोःशत्रूणांशात्रवोद्विषि॥५२॥षाडवोगानरसयोः सचिवोमंत्रिचेटयोःसहायेसंभवोहेतावुत्पत्तामेलकेपिच॥|| ॥३॥आधारानतिरिक्तत्वेप्याधेयस्यनिगद्यते।सुग्रीवोवासुदे। वस्यहयेशाखामृगेपरे॥५४॥सुपवीकारखेल्लेस्याकष्णजी || रकजीरयोः सैंधवोस्लीमाणिमथेनाश्वेसिंधुभवेत्रिषु॥५५) वचतुः॥अनुभावाप्रमावस्यानिश्चयेभावबोधकेभिवेटर भिषवःस्नानेमद्यसंधानयज्ञयोः॥५६॥अपन्हवस्तुपुल्लिंगः स्मृतःस्नेहापलापयोः॥आदीनवःपुमान्दोषेपरिक्लिष्टदरेतयोः|| ॥शाउपत्सवःसैहिकेयेविप्लवोत्यातयोरपि॥कुशीलवस्तुवा ल्मीकोनरयाचकयोरपि।काजलबिल्वाकर्कटेस्यात्पंचांगे| जलचलरे।जीवंजीवश्वकोरेस्याद्रमभेदेपिस्यय॥५॥था मार्गवस्तुसिस्यादपामार्गेचघोषकै।पारिपूवश्या कुले - - For Private and Personal Use Only