________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः१२३ - - - - - - - - D ईयांतामसोभनगेखलातेजोदीप्तोप्रभावेचस्यासराक्रमरेत सोः॥२४॥धनुःपियालेनानस्त्रीराशिभेदेशगसने।धनुर्धरत्रिषु नभालीबव्योन्निपुमान्यनेग२५॥घाणप्रावणवर्षासुबिसतंतोष तहह।पनसःकंटकिफलेकंटकेवानरांतरेगरास्त्रियांरोग प्रमेटेस्यात्पयःस्यात्क्षीरनीरयोगपायस स्तुकीवपुंसोःश्रीया सपरमानयोः॥२७॥षकसीकलिकानील्योःपुक्कसःपपचे धमेवीभत्सो नार्जुनेक्रूरघृणात्मविकतोत्रिपुराभूया स्त्रिषुबहुतरेपुनरर्थेवदोऽव्ययंगमन श्चितेमनीषायामह उत्सवतेजसोः॥२९॥मानसंसरसिस्वांतेरभसोहर्षवेगयोः रह स्तत्वेरतेगोरजःकीबंगुणांतरे॥३०॥आतर्वेचपरागेच रेणुमात्रेचदृश्यतेगराक्षसोयातुधानेस्याचंडायाराक्षसीस्मृता ॥३१॥रेपाः स्यादधमेक्रूरेकृपणेप्यभिधेयवतारेतःशुकेपार| देचरोदश्वरोदसीतिच॥३॥दिविभूमौपृथक्कस्यात्सहोत्तयां प्यतयोस्तथागलालसोत्सुक्यतामातिरेकयानासुचयोः।। ॥३॥वयःपक्षिणिबाल्यादीयौवनेचनपुंसकंगवानपुंसकं|| रूपविष्ठायामपितेजसि॥३४॥'सिचंद्रस्यतनयेबर्हिःपुंसिहता शनिस्त्रीहशवपालीबंतनौशस्तारुतावपिशावतंसर स्तुपुमान्कर्णपूरशेखरपोरपि॥वाहसोजलनिर्याणेशयालोसुनि पिण्णकेवायसोरारुतसेच श्रीपासध्वांसयोपुमानकाला कादंबरिकाांचकाकमाच्यांचवायसी॥३७॥विहानात्मविदि। प्रादेपंडितेचाभिधेयवत्॥विलासोहावभेदेस्याल्लीलायामपि। स्थानितंसोबंधनोपायमृगाणांपक्षिणामपिातेषामः॥ पिचविश्वासदेतोप्रावरणेपिच॥३हावेधापंसिहषीकेशेबुधे चपरमेष्ठिनिमशिरःप्रधानसेनाग्रेशिखरेमस्तकेपिचाश्री पवासोवृकधूपेपिपंकजेमधुसूदन। यो मुक्तीशुभेधर्मेतिष शस्तेचवाच्यवत्॥४ाप्रेयसीकरिपिप्पल्यामभयपाठयोप - - 3 -- For Private and Personal Use Only