________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश: 102 - - - - वटीरोगाम्रास्थ्यंकरेगणिकासुते॥५॥वारकीरस्तुसि // स्थागरग्राहिणिवाडवेयूकायारोलरोधिन्यांनीराजितहयेपि च॥५५॥बिंदुतंत्रः पुमानशारिफलकेचतुरंगके।वीरभद्रो|| अश्वमेघाश्वेवीरश्रेष्ठेचवीर॥९॥स्याहीरतरंबीरणेवीरश्रेष्ठ शवेचना।महावीरस्तुगरुडेथूरेसिंहेमरवानले।।९०॥क्त्रेश्वे॥ ततुरंगेचसेचानविहगेपिचामहामात्रःसमृदेचामात्येहस्तिपा काधिपे॥९॥मणिछिद्रातुमेदायामृषभारल्योषधेपिच महेश्व रोमहादेवेकथितोधीश्वरेपिच॥२॥मृगनेत्रारात्रिभेदेविशेषे | योषितस्तथागरथकारस्तुमाहिष्याकारणीजेचतक्षणि॥२३॥ रागसूत्रंतुलासूत्रेपट्टसूत्रनपुंसकलिंबोदरस्यादुडानेगा| नामधिपेपिहि॥४ालक्ष्मीपुत्रस्तुपुल्लिंग कोमदेवेतुरंगमे॥ व्यवहारोभेदेस्यान्न्यासेपिचगणस्थिती।९५॥ अथव्यतिकरः पुसिव्यसनव्यतिषंगयोः।वातपुत्रोमहाधूर्तेभीमसेनेहनूमतिः॥ ॥९॥विश्वभरोच्युनेशकेसिविश्वभराभुविाविश्वकद्रु स्त्रि एखलध्वानाखेदमुनाःपुमान्॥॥विभावरी निशाराग्यो कु/ हन्याचक्रयोषिति॥विवादवारोठ्यांचविभाकरोग्निसूर्ययोः वीतिदोबोनिले कैचशतपत्रःशिखंडिनिदाघाटेसा रसेचकमलेतुनपुंसकं॥९॥शतावरीतुशट्यास्यादिंदीवर्याम९ पिस्त्रियांशिशुमारोंबुसंभूतजंतीतारात्मकाच्युते॥३०॥भवेर सहचरोझिट्योहयोरनुचरेत्रिषासमुद्रारुःपुमान्याहे सेतुब तिमिगिले॥१॥संप्रहारोगतौयुद्धस्थिरदेष्ट्रोभुजंगमावरा हारुतिविष्णोचसकमारोमृदौत्रिष॥२॥सिडाभिधानझोर सूत्रधारःशचीपतोगनानायंतरसंचारिपारिपात्रप्रभेदयोः॥३॥ गरपन्नातमालपत्रेतापिछेतिलकेपत्रकेपिच॥तालीशप त्रभ्यूम्यामलकीतालीशयोःस्मतं॥४॥स्यात्पांशुचामरस्पेसि चिततटीभुविधवपके प्रशंसायांपुरोटोधूलिगुच्छके॥॥॥ For Private and Personal Use Only