________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः१०३ RAIN - - - - स्यात्पादचतुरश्ठागेसैकतेपिप्पलेपिच॥करकेपरदोषैकश्वत पुरुषेपिचापीतकाबेरमित्येतत्तुंकुमेपित्तलेपिचास्याद्रा जवदरंरक्तमेलकेलवणेपिच॥७॥वस्वोकसारेंद्रपुरेकुबेरन लिनीपुरोविप्रतीसारउद्दिष्ट कौरुत्ये नुशयेरुधिराभिवेत् समभिहारस्तुपौनःपुन्यभशार्थयोः॥सर्वतोभद्रइत्युक्त काव्य चित्रगृहांतरेगानिंबनासर्वतोभद्रागंभारीनरायोपितोः॥ // // इतिरांतवर्ग:गलैकम्॥लाशकेलातुदानेस्यात्ग्रहणेपिनि गद्यताली श्लेषणेचचपलेग्लोर्धरण्यानिशापती॥१॥लहिः / अम्लोरसस्यभेदेम्यादम्लीचांगेरिकोषधौ अलि:सुरापुष्पलि होःपुंस्यालिर्विशदाशये॥२॥विषु स्त्रियांवयस्यायांसेतोपतो चकीर्तितालुर्गलंतिकामांस्त्रीकीबमूलेचभेलके॥३॥॥ लाकलोसौम्यस्यधरित्र्यांगविवाचिच॥ओल्ल स्तुशूरणेपुरा सिस्यादा;वाच्यलिंगकः॥४॥कला स्यान्मूलरैटडोशिल्पा दावंशमात्रके षोडशेचचंद्रस्यकलनाकलमानयोः॥५॥ कलंकेत्रिष्वजीर्णनाट्योक्तमधुरध्वनौषकलीःस्त्रीकलिका || "यान्नाशूराजिकलहेयुगादकालोमृत्यौमहाकालेसमयेयम कृष्णयोः॥कालातुरुष्णत्रिरतामंजिष्ठानीलिकासुच॥७॥का लीगौयक्षिारकीटेकालिकामातभेदयोः॥कीलोलेशयोः शस्त्रन्चालाकफोणिशंकषा॥कुलंजनपदेगोत्रेसजातीय गणेष्वपिराभवनेचतनौकीबकंटकाविधौकुली॥९॥अथः // कूलंतटेस्तूपेसैन्यपृष्ठतागयोकोलंकोलिफलेकीवेपिप्प ! लीचव्ययोस्त्रियां॥१०॥ नाकपालेशनौचित्रेवराहोत्संगभेला खलं भूस्थानकल्केषनीचराधमेत्रिषु॥११॥खल्लोवस्त्र प्रभेदेस्याहर्तचर्मणिचातके खल्ली तुहस्तपादावमनारख्या रुजिस्त्रियां॥१२॥खिलमहतकावसारसंक्षिप्तवेधसः॥ग लःसर्जरसेकंठेगुलः स्यादैक्षवेपुमान्॥१३॥गुली तुगुटिका - %3 - - - / - For Private and Personal Use Only