________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश: 11 - - न - ... - - -- |ग्नेतमसिशंकरे।मादुरोदरंद्यूतभेदेयूनतत्पणयोःपुमान्॥ देहयात्रायमपुरीगमनेभोजनेपिच॥रैमातुरोजरासंधवा रणाननयोःपुमान धराधरोहरौशैलेधाराधरोसिमेघयोः अध रांकुरस्तुनाशीरेशीकरेपिधनोपले॥धार्तराष्ट्रो सितास्याम्रिही। सेकौरवसर्पयाः॥७॥धंधमार:शक्रगोपेराहधूमेपदालिके घरंधरोधबद्रीनावाच्यलिंगस्तुधूर्वहे।॥धृतराष्टःसरा॥ निःस्यान्नागक्षत्रियभेदयोः॥धृतराशहंसपल्यानभवरो॥ विहंगमे॥७३॥विद्याधरेघनेवातेनिशाचरस्तुरक्षसिफेिरुपे॥ चकसपैषुपांशुलायांनिशाचरी।।४॥निषडरस्तुबालेनि शायांतुनिषहरानीलांबसप्रलंबनेकोणपेचशनैश्चरे॥७॥ भवेत्परिकर संपेपर्यकपरिवारयोः॥ ॥प्रगाढगात्रिकाबंधे समाचारविबेकयोः॥७॥अथपक्षचरश्चंद्रपृथक्वारिगजे पिचभवेत्पतिसरोमंत्रभेटेमाल्येचकंकणे॥७॥व्रणशुद्धीचा मूपृष्ठेपुंसिनस्त्रीतुमंडनाआरक्षेकरसूत्रेचनियोज्यत्वन्यलिंग कः॥७॥भवत्परिसरोमृत्यौविधावपिचपुस्ययं।परंपरोम गभेदेप्रपोतनयस्यच॥७॥परंपरापरिपाट्यांहिंसासंतान योरपि पयोधर कोषकारेनालिकेरेस्तनेपिच॥५०॥कशेरु मेघयोःपुंसिप्रभाकरोग्निसूर्ययोः॥प्रतीहारोहगरिहास्थे हःस्थितायांतुयोषिति ॥१॥परिवारस्परिजनेसडकोपरि छदेशापारावार समुन्नातदयेनपुंसकं॥२॥पात्रटीरस्तुपु ल्लिंगोमुक्त व्यापारमंत्रिणिालोहकास्यस्जयात्रेसिंघाणेपावके पिच॥५३॥पारिभद्रस्तुमंदारेनिंबद्रौदेवदारुणिापीतांवरस्तु॥ शैलूषेपुंसिकैटभसूदनापीतसारोमलयजेगोमेदकमर) णावपि पूर्णपात्रंवस्तुपूर्णपात्रेवर्धापकेपिच॥५बलभद्रा त्रायमाणाकमार्योःपुंसिसीरिणि ब्रह्मपुत्र क्षेत्रभेदेन दे।। चपुंस्ययंपावनक्रस्तुपिशुनेतथैवशकपक्षिणिावा - - - - - - - - For Private and Personal Use Only