________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः१०० ------- - mo m emasoom |nelआत्मवीरमाणपतिश्यालकेचविदूषक इंदीवरंकुवलये शतावर्यातुयोषिति॥५॥उदंबरस्तुदेहल्यारक्षभेदेव पडके। कष्ठभेदेपिचपुमांस्तानेतुस्यान्नपुंसके॥५१॥ उपव्हरंसमीप स्यादेकातेपिनसकं॥उइंतुरस्त्रिघूत्तुंगेकरालोत्कटदंतयोः ॥५२॥उपकारश्योपरतोविकीर्णकुसुमादिषु॥औदुंबरस्त्रा देवेरोगभेदेनपुंसकं॥५३॥अथकर्मकरोभृत्येवेतनाजीवि नित्रिषु।कीनाशेपुंसिमूर्खयांबिंबिकायामपिस्त्रियाम्॥५४॥|| कलिकारस्तुधूम्याटेकरंजेपीतमस्तकेाकर्णिकारस्पुमानार वधीचमोत्पले॥५५॥कर्णपूर-शिरीषेस्यान्नीलोत्पलवसंत योगकरवीररूपाणेस्यादैत्यभेदापमारयोः॥५६॥करवीर्य दितिश्रेष्ठगवीपुत्रवतीषुचाकटभराप्रसारण्यारोहिण्यांगजयो| विति॥५॥कलेबिकायांगोलायांवर्षाभूमूर्वयोरपिाकादेबर स्तुदध्यमद्यभेदेनपुंसकं॥८॥स्त्रीवारुणीपरभृताभारती शारिकासुचपकालंजरो योगिचक्रमेलकेभैखेगिरौ॥५॥कुं भकारीकलथ्यांचपुल्लिंगोघटकारके॥रुष्णसाराशिंशपायों सिस्तुत्यामृगांतरे॥ई॥गिरिसारस्पुमाल्लोहेरंगेमलयपर्वतो। घनसारस्तुकर्पूरदक्षिणावर्तपारदे॥६॥ चराचरंवाच्यलिंग मिंगेजगतिनद्वयोःगचर्मकार:पादुकतिस्त्रियांचर्मकपोषधो अथचक्रधरोहोनात्रिषुयामजॉलिनिगचित्राटीरोविधौभा लमेकितनतत्रच॥३॥घटाकर्णोपहारायहतछागास्वबिंदु पातालपतुताटकरंडायांतालपत्र्यपिरागतुंगभद्रानदीर भेदेस्त्रियांसिनदोत्कटेतुंडिकेरीतुकार्पास्याबिंचिकायाम | पिस्त्रियो॥६॥तुलाधरस्तुलाराशेसिवाणिजकेत्रिषु॥अथतो। यधरोमुस्तासुनिषण्णोषधीघने॥६६॥दंडयात्रादिग्विजयेसं| पानवरयात्रयो: अथोदेशपुरंदेशेपूरेपिस्यान्नसकंगशादं उधारस्पुमान्पृथ्वीनायेप्रेताधिपेपिचादिगंबरःस्यात्सपणेन| लामालपत्रंताटेकर डिकेरीकामा जकत्रिषुपया - - - - - -- - - For Private and Personal Use Only