________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:९९ % D - D - विवरेपिनसकामूषिकेनास्त्रियांगवन्दौरंध्रान्वितेत्रिषु॥ शृंगारसुरतेनाट्यरसेचगजमंडने॥३॥नपुंसकंलवंगेपिनागसं भवचूर्णयोःगसंवरोदैत्यहरिणमत्स्यशैलजिनांतरे॥३२॥नपुंसक तुसलिलबीव्रतविशेषयो:।संकरोग्निचटकारेसंमार्जन्यव जिते॥३॥नवदुषितकन्यायांसंकरीपुनरुच्यतेगसंस्कारस्पति यत्नेनुभवमानसकर्मणि॥३४॥संस्तरःप्रस्तरेयजेसंगरोयुधिचा पदिशक्रियकारेविषेचांगीकारेकीबंशमीफले॥३५॥संभारसंभृ तौसंघेसाम,देहलक्षणे[समुद्रान्पलिंगोऽथसावित्रशंकरे बसौग३६सावित्रीसत्यवत्पत्त्यांब्रह्मपत्न्युमयोरपिासिंदूरस्तरु। भेदेस्यात्सिंदरेरक्तचूर्णके॥३॥सिंदरीरोचनीरक्तचेलिकापात कीषुच॥सुनीरस्तुशुनीस्तन्येसोडलक्कियोः॥३६॥सुंदरीत नभिन्नारीभिदोःस्त्रीरुचिरेत्यवत।सैरंध्रीपरवेश्भस्थशिल्पह| स्वशास्त्रियां॥३९॥वर्णसंकरसंभूतस्त्रीमहल्लिकयोरपिसो वीरंकांजिकस्रोतोजनेचबदरीफले॥४०॥नातुनीतिहारिद्र हरिद्रारजितेत्रिषुनानीपरोहिंडीरस्फेनवार्ताकुपूरुषो॥४१॥ रचतुः॥अरुष्करोव्रणरुतित्रिषुभल्लातकेपुमान।भवेदभिम रोयुद्धबधेस्वबलसाधने॥४२॥अनुत्तरंत्रिषुश्रेष्ठप्रतिजल्पविव ॥र्जिते॥अलंकारस्तुहारादावुपमादावलंसतौ॥४३॥अवहारः पुमांश्चौरेतयुद्धादिविश्रमेानिमंत्रणोपनेतव्यद्रव्येयाहारव्य यादसि॥४४॥अवतारोऽवतरणेपुष्करिण्यादितीर्थयोः॥अवस्क) रोपिवर्चस्केराह्येथावसरस्पुमान॥४५॥ प्रस्तावेमंत्रभेदेचवर्षः || णेचापिकीर्तितः॥उपलादावकूपारस्कूर्मराजेमहोदयी॥४६॥ असिपत्रःखड़के शेपुमानिसौचनारकेभिवेदश्वतरोनागांतरे वेगसरेपिच॥४७॥अभिहारोऽभियोगेचचौर्यसन्नहनेपिच॥ अग्निहोत्रोग्निहविषोरर्धचंद्रोनरवक्षते॥४ागलहस्तेबाण भेदेकृष्णत्रिवर्तितुस्त्रियांआडंबररतूर्यपक्ष्मसंरंभेगजगार्जित - - - For Private and Personal Use Only