________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धातुसंग्रह. 41 कृप, उ. 10. दौर्बल्ये. दुरj थj-४२. कृपयति ते दुर्म यायचे.-४२छ.. कृपा (65). कृव, (इ) प. 5. हिंसाकरणयोः गतो च. 1 6, 2 42, 3 . कृणोति __हरोचे, इ०. कृश, (अ) प. 4. तनूकरणे. पातj-४२. कृश्यति देहं रोगः रो॥ २॥री २ने पातरे. कृशः (पातलो), कृशानुः (मनि). कृप, (अ) प. . विलेखने. विलेखनं हलोत्कर्षणम्, मे, मे. कृषति क्षेत्र कृषक पेड त२२ मे. कर्षणम्, आकर्षणम्, प्रकर्षः, उत्कर्षः, संकर्षणः ( 5), कृषक, कर्षक, कृष्णः, 1 चर्षणिः, चर्षणी (दुवा), कधूः (नी), कृषिकः (पाम२). कृष, (अ) उ. 6. विलेखने. मेऽयु, यु. कृषति-ते क्षेत्रं कृषक: मेड भेत२ने मेछ. कृषिः, कृष्टः, आकृष्टः, कृष्टिः, कर्षक, कृषकः (521), कृषिक: (पाम२), कृष्णः, कर्षः (11). कृ, प. 6. विक्षेपे. 35, 32. किरति कुसुमं वायुः 15 पो परेछ. कीर्णः विकीर्णः, संकीर्णः, प्रकीर्णः, आकीर्णः, कर्करः= १४शे, 2 . कर्करी (भानो दोटो), करकः = करओ = शे (पा९॥५५२), करंकः (समुद्र), कलंकः (Airl), किरीटम् (भुथ),कोडम (मोणो), करंडः (जिमो), कर्णः = कनो१ नो, 2 . किरणः, करुणः (१२४२स), करुणा (हया), कूर्पम् (भूमय), करभः (24सी मांगलीया xisneीनो ला), 1 करीरः, 2 करीरी (4121), करीषः (ey), 1 किरः, 2 किरिः (vs), कुरुः (), कूर्चम् (मुं०), कृर्चकः - कूचओ = यो. कूर्चिका = कूची. 1 विकिरः, 2 विकिरः (पक्षी), अवस्करः (वि.), 1 उत्कारः, 2 निकारः (धा-५८५), 1 उत्करः, 2 निकरः (समूह), करंगः (कर्मशील), करवः (धा-यमान), किरात (27), 1 संकरः, 2 अबकरः, 3 उत्करः ( ओ), 1 करका= करओ = ४२यो. कर्करी (4521), कर्परः (552, 484/). क, (ञ्) उ. 9. हिंसायाम्. ह. कृणाति, कृणोते होछ. कीर्णः, कर्बरः (वाध), करहः ( मुं पात्र). क, प. 9. हिंसायाम् 65. कृणाति हो. कीणिः, कर्बरः (आय), नवरी (भूमि), करहः (5 ). For Private And Personal Use Only