________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 धातुसंग्रह दुष्करः, किंकरः, किंकरी, यशस्करी (विद्या), शकृत्करि (वत्स), स्तंबकरिः (बीड), कर्मकरः (या४२), कर्मकारः- मग (आम 42 // 2), कार्मणम् = आमाशु, कार्मणकारः = आमगारो. क्षेमंकरः, मेघंकरः, भयंकरः, नमंकरणं द्यूतम, अलंकरिष्णु, निराकरिष्णुः कृति, प्रकृतिः विकृतिः, सुकृति:, अनुकृतिः, आकृतिः उपकृतिः, कारा (पंधन२l), सुकटंकराणि वीरणानि, कारुः (2045), चिकीर्षितम्, कृका (शिरोश्रीव, अराणु मायूं), कर्कः (श्वेताश्व-घालो घो), करकः = करओ- ४२पो. चक्रम्-चकम् = (या), करंबः (हिना1), करंभः (हिसाथुमो), करीरः (1231), करालम् (Gy), कृसरः (तियात), कार्पासः= ४पास. कारिः (शि), 1 करी (+ इन् हस्ती), 2 करेणुः (हस्ती), क्रतुः, (4), कर्म( + न्)-कम्म = आम. क्रिया, कुरु: (शिम),कुंभकारः, दिवाकर निशाकरः, भास्करः, बहुकरः, मियंकरः, प्रियकरः, कर्मकृत, मंत्रकृत, पुण्यकृत्, शास्त्रकृत, भाष्यकृत्. कृड्, (अ) प. 6. घनले घसने च. घनत्वं सांद्रत्वम्. घसनं भक्षणम. 1 सय 42, मवि२५ 42, सुन२. सन. 2 427. कृडति कार्पासं वृषलः शूद्र पासने सऽ मरेछ. कृडति मुलकं नर: न२ मुखाने 42 छे. कृडति कृडइ = 423. कृडः = 427. कृडितम् = ४७वा. कृत, (ई) प. 6. छेदने, छेदवं. कृतति वृक्षं कृषिः जे आउने पिछ. कृत्तिका (नक्षत्र), कृत्स्नम् (समग्र,ई), क्रूरः (धातु), कृछूम् (त५), कर्त्तरिः छात२, कर्त्तनम् (न), कृत्तम् (छिन्न). कृत, (ई) प. 7. वेष्टने. वी. कृणत्ति तरुं कंटकेन माली माजी आउने sil को वाछि. कृत्तः (वेष्टित), कृत्तिका (नक्षत्र), तर्कः (भनुमान), तर्कुःतकः = als. कृप, (ज) आ. 1. सामर्थे. 225j, धsy, ४८यपुं. कल्पते मोक्षाय भाक्षमा? 495 छ, कल्पना, कृप्तः, कृप्तिः, कल्प्यम्, कल्यः (प्रयास), कृपोटम्. कृप, (अ) उ. 10. सामर्थ्ये. 485j, 225. कल्पयति-ते वृत्तिं राजा 2017 વિકાને એ છે. कृप, (अ) उ. 10 अवकल्कने. अवकल्कन मिश्रीकरणम्. मिश्र-भेणु ४२युं. कल्पयति-तेले 22. For Private And Personal Use Only