________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ah Acharya Shri Kailassagarsuri Gyanmandir 136 धातुसंग्रह. मुस, (अ) प. 4. खंडने. Hisj. मुस्यति Misछ. मुसलम् (सामे), मुस्ता = मुथ्था = भाय. मुस्तः ( 4ii), मुसली (इन् + 01), मुसली (भुसती). मुस्त्, (अ) उ. 10. संघाते. मे 42, भेगj, मेण. मुस्तयति-ते मे 422. मुस्ता = मुथ्था = भोय. मुह, (अ) प. 4. वैचित्ये. वैचित्यमविवेकः भोट पाम, मा. मुद्यति भूआय. मुह्यति = मुझ्झइ = भूलाय. 2 मूढः, 2 मूर्ख, 3 मुग्धः (भूर्भ), मोहः (मान), मोहितः (मोहपामय), मोहनः (मो६४२), मोहकः, मुहः (स् + पारंवा२), मुहुरिः (आय), म, (ङ) आ. 1. बंधने. मा. मवते मस्तके पट्टकं नरः नर माथे पट्टको पिछे, मूकः = भूग. मूतः (56, विलो), जीमूतः (मेघ) मूलम् (1 वृक्षा४ि , 2 भूणति, 3 १७४/त्यादिना भूली), मूषा (धातु मा पानी 48491), 1 मौलिः, 2 मौलिकम् = मोलियं = मोलियु. मूत्र. उ. 10. प्रस्रवणे. भूत. मूत्रयति - ते बालस्तल्पे पास तसाभा भूतरेछ. मूत्रम् = भूत२. मूत्रितः (भूतरेयो), मूल, (अ) प. 1. प्रतिष्ठायाम्. स्थान 42, 52 42Y, ४ाम४२, २ि५२१म. मूलति स्थि२ से. मूलम्. (माध, प्रथम), मूल, (अ) उ. 10. रोहणे. 15, 542 ययु, 2 754. मूलयति-ते अगेछ, अरेछ. मूलम् (1 आउनु भूग, 2 नक्षत्र), मूलिः == भूमी. उन्मूलनम् (757), मूड, (अ) प. 1. स्तेये. योरपुं. मूषति धनं चोर: योर बनने योरछ. मूषकः (42), मूषी (14231), मुषा (सुवति तास पानी हु८३31), म (ङ), आ. 6. प्राणत्यागे. भ२, प्रा तयो- म्रियते पापेन दुष्टः दुष्ट पा५पडे भरेछ. गणकार्यस्यानित्यत्वे, मरति == मरइ = भरे. मृतः == भुमो. 1 मरणम्, 2 मृत्युः, 3 मृतिः (भ२५), मरः, अमरः (35), अमृतम् (पनो माहा२), मारः (म), कुमारः, सुकुमारः, 1 मतः, 2 मर्त्यः (12), मरुः ( निस), भ३वाई), मरुत् (वायु), मारक: For Private And Personal Use Only