________________
Shri Mahavir Jain Aradhana Kendra
श्रीदे० चैत्य ० श्रीधर्म० संघा
चारविधौ
॥ ९१ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुष्पफलपानीयनैवेद्यप्रदीपप्रमुख पदार्थसार्थऩमानयनादिरूपो जिनपूजाविषयोऽपि सावद्यव्यापारो देववंदनावसरे न कर्त्तव्य
इत्यर्थः ॥ पृ. ५४
उस्सेहमंगुलेणं अह उडुमसेस सत्त रयणीओ । तिरिलोए पंचधणुसय सासयपडिमा पणिवयामि ।। २२ ।। अत्र यथा निर्माल्यपनयनानंतरं प्रथममंगप्रक्षालनं पूजादि च, स्नानानंतरं पुनः अंगप्रक्षालनादि विधीयते, स्नानपूर्वं कुसुमाञ्जलिप्रक्षेपणाद्यपि च ज्ञेयं पृ. ५८
"पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्य" मिति । अत्रायं भावार्थ:- पुष्पैः जात्यादिभिः प्रथमा अंगपूजा भवति । इह पुष्पग्रहणमादिमध्यावसानेषु पुष्पांजलिपुष्पपूजापुष्पप्रकरादिसमये सर्वत्र बहूपयोगि बहुशोभित्वाद्, अन्यथा पत्रफलजलगंधवस्त्राभरणाद्यप्यंगपूजायामुपयुज्यते, ततश्चात्र पुष्पेत्युपलक्षणं, तेन निर्माल्यापनयनमार्जनांगप्रक्षालनाद्यनंतरं नित्यं विशेषतश्च पर्वसु कुसुमाञ्जलिप्रक्षेपादिपूर्व धुनीकर्पूरजलादि चंदन कुंकुमादिकल्पितजलप्रभृतिसद्गृहजेतरगंधोदकादिभिः स्नपनं सुरभिसुकुमालवस्त्रेणांगल्छनं घनसारकुंकुमादिभिर्विलेपनांग्यादिविधानं गोरोचना मृगमदादिभिरलंकरणं विचित्रवस्त्रैः परिधापनं ग्रंथिमवेष्टिपूरिमसंघातिमविधानचतुर्विधप्रधानाम्लानमाल्यादिभिर्मालाटोडर मुगुट शिरस्क पृष्पगृहादिविरचनं जिनहस्ते नाली केरवीजपूरपूगीफलनागवलीपत्रादिमोचनं धूपोत्क्षेपसुगंधवासप्रक्षेपाद्यपि च सर्वमंगपूजायां भवति पृ. ६२
अह मिम्मियपरिमाणं पूया पुप्फाइएहिं खलु उचिया । पृ. ६३
स्नपनादिभेदानंतरेण यत्पंचादिपूजा भेदानामेवमुपन्यासः तत् पूर्वपूजितादिषु मृन्मयादिविवेषु च संध्यादिषु च प्रायः पंच
For Private And Personal
उपयुक्त स्थानानि
॥ ९१ ॥