________________
Shri Marain Aradhana Kendra
श्रीदे० चैत्य०श्री
धर्म० संघा चारविधौ ॥ ९० ॥
www.kobatirth.org
Acharya Shri Kailashauri Gyanmandir
परिशिष्टम् १ उपयुक्ततरस्थानानि
तेनात्र यदेकश्लोकादिकं भगवद्गुणोत्कीर्त्तनपरं चैत्यवंदनायाः पूर्वं भण्यते तत् मंगलवृत्ताऽपरपर्याया नमस्कारा इत्युच्यते, यद्भाष्ये - उद्दामसरं वेयालिउब्व पढिऊण सुकइबंधाई । मंगलवित्ताई तओ पणिवायथयं पढइ संमं || १ |ति (२३६ अ.) पूर्वभण| नीयत्वादेव नमस्काराणां तद्द्वारं पूर्व सप्तममुक्तं यत्तु कायोत्सर्गानंतरं भण्यते ततः स्तुतय इति रूढाः, चैत्यवंदनापर्यंते च स्तोत्रमिति, अयमेव चैतेषां परस्परं विशेषः, अन्यथा भगवत् कीर्तनरूपतया सर्वेषामप्येषामेकस्वरूपापत्तेः, भणितं चागमे त्रितयमप्येतत् नमस्कारस्तुतिस्तवा इति, तथा चोत्तराध्ययनसूत्रं - थयथुइमंगलेणं भंते ! जीवे किं जणयइ ?, थयथुइमंगलेणं नाणदंसणचरिताि बोहिलाभं च भणयइ, नाणदंसणचरित्तसंपन्ने णं जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेई (२१ अ० ) त्यादि विमर्शनीयमिदं सूक्ष्मधियेति २२ पृ. ३१-३२
निर्व्याजा दयिते ननांदृषु नता श्वश्रूषु नम्रा भवेः, स्निग्धा बंधुषु वत्सला परिजने स्मेरा सपत्नीध्वपि । पत्युर्मित्रजने सन - | र्मवचना खिन्ना च तद्वेषिषु, स्त्रीणां संवननं नतभ्रु ! । तदिदं वीतौषधं भर्तृषु ॥ १२४ ॥ पृ. ४३-४४
प्रदक्षिणात्रयानंतरं च देवगृहलेखक पोतकपापाणादि घटापन कर्मकरसारादिकरणेत्यादिजिन विषयव्यापारपरंपराप्रतिषेधरूपां द्वितीयां नैषेधिकीं मध्ये मुखमंडपादौ कृत्वा मूलबिंबसंमुखं प्रणामत्रिकं करोति, पृ. ५३
तां च विशिष्टान्यपूजां सामय्यभावे नोत्सारयेत्, भव्यानां तद्दर्शनजन्यपुण्यानुबंधिपुण्यानुबंधस्यां तरायप्रसंगात्, किंतु-तंपि सविसससोहं जह होइ तहा तहा कुआ ॥ ४ ॥ पृ. ५३
For Private And Personal
उपयुक्तस्थानान
॥ ९० ॥