SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Marain Aradhana Kendra श्रीदे० चैत्य०श्री धर्म० संघा चारविधौ ॥ ९० ॥ www.kobatirth.org Acharya Shri Kailashauri Gyanmandir परिशिष्टम् १ उपयुक्ततरस्थानानि तेनात्र यदेकश्लोकादिकं भगवद्गुणोत्कीर्त्तनपरं चैत्यवंदनायाः पूर्वं भण्यते तत् मंगलवृत्ताऽपरपर्याया नमस्कारा इत्युच्यते, यद्भाष्ये - उद्दामसरं वेयालिउब्व पढिऊण सुकइबंधाई । मंगलवित्ताई तओ पणिवायथयं पढइ संमं || १ |ति (२३६ अ.) पूर्वभण| नीयत्वादेव नमस्काराणां तद्द्वारं पूर्व सप्तममुक्तं यत्तु कायोत्सर्गानंतरं भण्यते ततः स्तुतय इति रूढाः, चैत्यवंदनापर्यंते च स्तोत्रमिति, अयमेव चैतेषां परस्परं विशेषः, अन्यथा भगवत् कीर्तनरूपतया सर्वेषामप्येषामेकस्वरूपापत्तेः, भणितं चागमे त्रितयमप्येतत् नमस्कारस्तुतिस्तवा इति, तथा चोत्तराध्ययनसूत्रं - थयथुइमंगलेणं भंते ! जीवे किं जणयइ ?, थयथुइमंगलेणं नाणदंसणचरिताि बोहिलाभं च भणयइ, नाणदंसणचरित्तसंपन्ने णं जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेई (२१ अ० ) त्यादि विमर्शनीयमिदं सूक्ष्मधियेति २२ पृ. ३१-३२ निर्व्याजा दयिते ननांदृषु नता श्वश्रूषु नम्रा भवेः, स्निग्धा बंधुषु वत्सला परिजने स्मेरा सपत्नीध्वपि । पत्युर्मित्रजने सन - | र्मवचना खिन्ना च तद्वेषिषु, स्त्रीणां संवननं नतभ्रु ! । तदिदं वीतौषधं भर्तृषु ॥ १२४ ॥ पृ. ४३-४४ प्रदक्षिणात्रयानंतरं च देवगृहलेखक पोतकपापाणादि घटापन कर्मकरसारादिकरणेत्यादिजिन विषयव्यापारपरंपराप्रतिषेधरूपां द्वितीयां नैषेधिकीं मध्ये मुखमंडपादौ कृत्वा मूलबिंबसंमुखं प्रणामत्रिकं करोति, पृ. ५३ तां च विशिष्टान्यपूजां सामय्यभावे नोत्सारयेत्, भव्यानां तद्दर्शनजन्यपुण्यानुबंधिपुण्यानुबंधस्यां तरायप्रसंगात्, किंतु-तंपि सविसससोहं जह होइ तहा तहा कुआ ॥ ४ ॥ पृ. ५३ For Private And Personal उपयुक्तस्थानान ॥ ९० ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy