________________
Shri
श्रीदे०
चैत्य० श्री
धर्म० संघाचारविधौ
।। ८९ ।।
Jain Aradhana Kendra
www.kobatirth.org
जैनस्तोत्रसंग्रहे तत्र भवत्कृतानां मुद्रितानां स्तुतीनां वचिरियं
श्रीधर्मघोषसूरिकृतानि स्तोत्राणि
पृ. १३ जिनस्तवनं 'विश्वत्रयैकदर्शन !" १०६ आदिनाथ १३ भवस्तोत्रं - 'नामिमरुदेवि ' १०७ चन्द्रप्रभ ७ भवस्तोत्रं - 'मइसेणलक्ख' १०७ शांतिनाथ १२ भवस्तोत्रं - 'सिरिविस्ससेण' १०९ श्रीमुनिसुव्रत ९ भवस्तोत्रं - 'घणवण्णं चिह्नं' १०९ नेमिनाथ ९ भवस्तवनं - 'नेमिं रायमइजुअ' ११० श्रीपार्श्वनाथ १० भवस्तवनं - 'नवहत्थं नीला ' १११ श्रीवीर २७ भवस्तोत्रं - 'तिसलासिद्धत्थसुअं' २४१ भाविचतुर्विंशतिजिनस्तवः - 'देवेन्द्रवन्दितान्' २४२ पार्श्वनाथस्तवः - 'जय जय जिणिंद' ३४३ - 'पूर्व पामरपुंगवेन' २४६ श्रीवीरजिनस्तवनं - 'जय श्रीसर्वसिद्धार्थ'
""
Acharya Shri Kaisuri Gyanmandir
(९) २४७ सर्वजिन स्तवनं - 'नम्राखण्डल मौलि (९) २४८ चतुर्विंशति जिनस्तुतयः - 'जिनं यशः प्रताप' (६) | २५५ श्रीपार्श्वदेवस्तवनम् -'विश्वस्ताखिलकर्मा' (१०) २५७ श्रीमहावीर कलशः - 'यस्तेजोऽस्तरवि' (६) २६२ जीवविचारस्तवनम् -'संसारजिएस' २६७ पञ्चत्रिंशजिनवाणीगुण० 'जोसणगमद्ध' २६८ निकाचिततीर्थ नामकर्मणां जिनानां भवत्रयीस्तवनं - 'रिसहाइजिणवरिंदे'
(७)
(९)
(9.0)
(१४) २६९ श्रीदुष्पमाकालस्तवनं - 'वीरजिण भुवणविस्सुय' (९) २७३ ऋषिमंडलस्तवः - 'सकलसकलचक्रवर्ती'
(२०९)
(११) परिशिष्टे १०७ वर मंत्रधर्मकीर्तिश्री पार्श्वनाथमालामंत्र स्तवः (१३) १०९ लोकान्तिकदेवस्तवः थोसामि जिणे (१६)
(९)
For Private And Personal
(<)
(३९)
(९)
- (२७)
(४०)
(१६)
(८)
(२६)
स्तुतिमूचा
॥ ८९ ॥