________________
Shri
a in Aradhana Kendra
www.kobatirth.org
IUII Acharya Shri Kail a rsuri Gyanmandir
श्रीदे
प्रस्तावनायां क्रियारत्नपाठ:
d
चैत्य श्रीधर्म संघान चारविधी ॥८८॥
Ineline
| ॥११३॥ मिथ्यामतोत्सर्पणबद्धकक्ष, प्रेक्ष्य क्षितौ जीर्णकपर्दिनं यः। प्रबोध्य वाचा जिनराजबिम्बाधिष्ठायकं पूर्वमिव व्यधत्त ॥११४॥|D शिष्यार्थनानिर्मितसंस्तवस्यानुभावतो देवकपत्तनेऽन्धिः। भूपस्य शुश्रुषुरिवास्य रत्नं तरङ्गहतैरुपदीचकार ।। ११५॥ विद्यापुरे योऽखिलशाकिनीनामुपद्रवं द्रावयति स्म मूरिः। श्रीहेमचन्द्रो भृगुकच्छसंजे, पुरे यथा दुर्धरयोगिनीनाम् ॥११६॥ यो योगिनं पुष्प| करण्डिनीस्थं, दुश्चेष्टितै पनबद्धकक्षम् । तथाऽवननं विदधेऽन्तिमोऽर्हन्निवास्थिकग्रामिकशूलपाणिम् ॥११७॥ यस्योपदेशान् नृप- | मत्रिपृथ्वीधरश्चतुर्भिः सहितामशीतिम् । ज्ञातीरिवोद्धर्तुमिदं मिताः स्वा, व्यधापयत्तीर्थकृतां विहारान् ।।११८ ॥ दंशादहेर्गाहितकाष्ठभारविषौषधीसजतनुर्दिशान्ते । महात्मवद्यो विकृतीविहाय, वृत्तिं व्यधादेव युगंधरीभिः ॥११९|| पृ. १३१
वृत्तिकाराणां श्रद्धानिर्मलत्वं सिद्धान्तज्ञानं साहित्यरसिकता अत्रानुपदमेव प्रतिभापथमेष्यति विलोककानामिति विलोकनाय विदुषोऽभ्यर्थ्य समाप्यत इदमिति अलेख्यानंदसागरेण श्रीसिद्धक्षेत्रे (पालीटाणा) वीरसंवत् २४६४ भाद्रशुक्लद्वितीया ।
RIHA
Ham
a
e AMIRMIRAL HAMESSIPAHITEMIIMPROUIn
HILABURAMMARPATRINA
a
damRAHARIFellinium
॥८८॥
For Private And Personal