SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ in Aradhana Kendra www.kobatirth.org Acharya Shri Kai s uri Gyanmandir Shrine श्रीदे. चैत्यश्री धर्म संघा चारविधौ ॥८७॥ प्रस्ता वनाय पहावली MOHimammilim HINTAITHILITIESIHARITHI H HHATTINAMImmunital ARITHIKARIPATHIAN उज्जयिन्यां च योगिभयात् साध्वस्थिते गुरव आगताः,योगिना साधवः प्रोक्ता:-अत्रागतैः स्थिरैः स्थेयं?,साधुभिरुक्तं-स्थिताः सः किं करिष्यसि ?, तेन साधूनां दन्ता दर्शिताः,साधुभिस्तु कफोणिर्दर्शिता,साधुभिर्गत्वा गुरूणां विज्ञप्त,तेन शालायामुन्दरवृन्दं विकुर्वित, साधवो मीता गुरुभिर्घटमुखं वस्त्रेणाऽऽच्छाद्य तथा जप्तं यथा राटिं कुर्वन् स योगी आगत्य पादयोलग्नः ॥ क्वचन पुरे निश्यभिमंत्रितद्वारदानं, एकदा अनभिमंत्रितद्वारदाने शाकिनीभिः पट्टिरुत्पाटिता स्तंभिता ततो वाग्दाने च मुक्ताः॥ यैरेकदा सर्पदंशे रात्रौ विषेणांतरांतरामूर्छामुपगतैरुपायविधुरं संघ प्रत्यूचे । प्राचीनप्रतोल्यां कस्यचित् पुंसो मस्तके काष्ठभारिकामध्ये विषापहारिणी लता समेषति सा च प्रघृष्य दंशे देया इत्येवं प्रोक्ते संघेन च तथाविहिते तया प्रगुणीभूय ततः प्रभृति यावजी षडपि विकृतयस्त्यक्ता आहारस्तु तेषां सदा युगंधर्या एव ॥ तत्कृता ग्रन्थास्त्वेवं-संघाचारभाष्यवृत्तिः,सुअधम्मेतिस्तवः कायस्थिति-भवस्थितिस्तवौ चतुर्विंशतिजिनस्तवाः चतुर्विंशतिः, प्रास्ताशर्मेत्यादि स्तोत्रं देवेन्द्ररनिशं० इति श्लेषस्तोत्रं यूयं युवां त्वमिति श्लेषस्तुतयः, जय वृषमेत्यादिस्तुत्याद्याः ।। तत्र जयवृषभेत्यादिस्तुतिकरणव्यतिकरस्त्वेवं-एकेन मंत्रिणाऽष्टयमकं काव्यमुक्त्वा प्रोचे-ईदृग्काव्यमधुना केनापि कत्तुं न शक्यं । गुरुभिरूचे-अनस्तिर्नास्ति । तेनोक्तं-तं कविं दर्शयत । तैरुक्तं-ज्ञास्यते । ततो जयवृषभस्तुतयः अष्टयमका एकया निशा निष्पाद्य | भित्तिलिखितादर्शिताः। स च चमत्कृतः प्रतिबोधितश्च ।। ते च वि०सप्तपंचाशदधिकत्रयोदशशत १३५७ वर्षे दिवं गताः।। पृ.५७ __ श्रीक्रियारत्नसमुच्चये-देवेन्द्रकर्णाभरणीभवद्भिर्यशोभिरुद्भासितविष्टपेन । देवेन्द्रदेवेन वभेऽस्य पट्टे, विष्णोर्यथा वक्षसि कौस्तु| भेन ॥११२॥ निजागानोद्गीतयदीयकीर्तिशुश्रूषुरक्षिश्रवसामृभुक्षाः । चक्षुःसहस्रे रसिकः किमाधात् , पट्टे स तस्याजनि धर्ममोपः MAINRIENDRAPARIHAR HD ॥८७॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy