SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीदेο चैत्य० श्री. धर्म० संघा चारविधौ ॥ ८६ ॥ Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalagersuri Gyanmandir ४६- छायालीसोत्ति श्रीदेवेन्द्रसूरिपट्टे पट्चत्वारिंशत्तमः श्रीधर्मघोषसूरिः, येन मंडपाचले सा० पृथ्वीधरः पंचमत्रते लक्षप्रमाणं परिग्रहं नियमयन् ज्ञानातिशयात्तद्भगमवगम्य प्रतिषेधितः । स च मंडपाचलाधिपस्य सर्वलोकाभिमतं प्राधान्यं प्राप्तः, ततो धनेन धनदोपमो जातः । पश्चात्तेन चतुरशीति ८४ जिनप्रासादाः सप्त च ज्ञानकोशाः कारिताः । श्रीशत्रुञ्जये च एकविंशति| घटीप्रमाणसुवर्णव्ययेन रैमयः श्री ऋषभदेवप्रासादः कारितः, केचिच्च तत्र षट्पंचाशत् सुवर्ण घटीव्ययेनेंद्र मालायां (लां यः) परि| हितवानिति वदंति । तथा धरित्र्यां केनचित्साधर्मिकेण ब्रह्मचारिवेषदानावसरे महधिकत्वात् पृथ्वीधरस्यापि तद्वेषः प्राभृतीकृतः, सच तमेव वेषमादाय ततः प्रभृति द्वात्रिंशद्वर्षीयोऽपि ३२ ब्रह्मचार्यभूत् ॥ तस्य च पुत्रः सा० झांझणनामा एक एवासीत् । येन श्रीशत्रुज योजयंतगियोंः शिखरे द्वादश १२ योजनप्रमाणः सुवर्णरूप्यमय एक एव ध्वजः समारोपितः । कर्पूरकृते राजा सारंगदेवः करयोजनं कारितः । येन च मंडपाचले जीर्णटंकानां द्विसप्तत्या क्वचित् पत्रिंशता सहस्रैर्गुरूणां प्रवेशोत्सवचक्रे ॥ देवपत्तने च शिष्याभ्यर्थनया मंत्रमयस्तुतिविधानतो येषां रत्नाकरस्तरंगे रत्नढौकनं चकार । तथा तत्रैव ये स्वध्यानप्रभावात्प्रत्यश्रीभृतनवीनोत्पन्नकपर्दियक्षेण वज्रस्वामिमाहात्म्याच्छत्रुंजयान्निष्काशितं जीर्णकपर्दिराजं मिध्यात्वमुत्सर्पयंतं प्रतिबोध्य श्रीजैनबिंबाधिष्ठायकं व्यधुरिति ॥ एकदा काभिश्चिद् दुष्टखीभिः साधूनां विहारिताः कार्मणोपेता वटका भूपीठे यैस्त्याजिताः संतः प्रभाते पाषाणा अभवन्, तदनु चाभिमंत्र्यार्पितपट्टकासनास्ताः स्तंभिताः सत्यः कृपया मुक्ता इति । तथा विद्यापुरे पक्षांतरीय तथाविस्त्रीभिर्गुरूणां व्याख्यानरसे मात्सर्यात् स्वरभंगाय कण्ठे केशगुच्छके कृते यैर्विज्ञातस्वरूपास्ताः प्राग्वत्स्तंभिताः संत्योऽतः परं भवद्गणे न वयमुपद्रोष्याम इति वाग्दानपुरःसरं संघाग्रहान्मुक्ता इति ॥ For Private And Personal प्रस्ता वनायां पट्टावली ॥ ८६ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy