________________
www.kcbafrth.org
u ri Gyanmandir
प्रस्ता
बनायां | पट्टावली
IN
in Aradhana Kendra
Acharya Shri Kel श्रीदे
च प्रत्यहं मूटकप्रमाणा अक्षताः, क्रयविक्रयादौ नियतांशग्रहणात् पोडशमणप्रमाणानि पूगीकलानि चायांति, प्रत्यहं पंचशतीवीचेत्यश्री
| सलप्रियाणां भोगः ॥ एवं व्यतिकरे सति श्रीसंघेन विज्ञप्ता गुरवः यदुत गणाधिपतिस्थापनेन पूर्यतामस्मन्मनोरथः, गुरुमिस्तु धर्म० संघा- तथाविधमौचित्यं विचार्य प्रल्हादनविहारे वि० त्रयोविंशत्यधिके त्रयोदशशते १३२३ वर्षे क्वचिच्चतुरधिके १३०४ श्रीविद्यानंचारविधी दसूरिनाम्ना वीरधवलस्य मूरिपदप्रदानं । तदनुजस्य च भीमसिंहस्य धर्मकीर्तिनाम्नोपाध्यायपदमपि तदानीमेव संभाव्यते॥ ॥८५॥ मरिपददानावसरे सौवर्णकपिशीर्षके प्रह्लादनविहारे मंडपान्तः कुंकुमवृष्टिः, सर्वोऽपि जनो महाविस्मयं प्राप्तः । श्राद्धैश्च महानुत्स
वश्चक्रे । तैश्च श्रीविद्यानंदसूरिमिर्विद्यानंदामिधं व्याकरणं कृतं ॥ यदुक्तम्-विद्यानंदाभिधं येन, कृतं व्याकरणं नवम् । भाति | सर्वोत्तमं स्वल्पसूत्रं बह्वर्थसंग्रहं ॥१॥ पश्चात् श्रीविद्यानंदसूरीन् घरिच्यामाज्ञाप्य पुनरपि श्रीगुरवो मालवके विहृतवंतः तत्कृताश्च ग्रंथास्त्वेते २-श्राद्धदिनकृत्यसूत्रवृत्ती २-नव्यकर्मग्रन्थपंचकमूत्रवृत्ती २-सिद्धपंचाशिकासूत्रवृत्ती १-धर्मरत्नवृत्तिः २(१) सुदर्शनाचरित्रं ३ त्रीणि भाष्याणि"सिरिऊसहबद्धमाण" प्रभृतिस्तवादयश्च, केचित्तु श्रावकदिनकृत्यसूत्रमित्याहुः।। विक्रमात सप्तविंशत्यधिकत्रयोदशशत १३२७ वर्षे मालवक एव देवेन्द्रसूरयः स्वर्ग जग्मुः॥ देवयोगात् विद्यापुरे श्रीविद्यानंदसूरयोऽपि
त्रयोदशदिनांतरिताः स्वर्गभाजः। अतः पडभिर्मासैः सगोत्रिसृरिणा श्रीविद्यानंदसूरिबांधवानां श्रीधर्मकीर्युपाध्यायानां श्रीHधर्मघोषसूरिरितिनाम्ना सूरिपदं दत्तम् ॥ श्रीगुरुभ्यो विजयचंद्रसूरिपृथग्भवने के गुरुं सेवेऽहमिति संशयानस्य सौवर्णिकसंग्रामपू
र्वजस्य निशि स्वप्ने देवतया श्रीदेन्द्रसूरीणामन्वयो भव्यो भविष्यतीति तमेव सेवस्वेति ज्ञापितम् ।। श्रीगुरूणां स्वर्गगमनं श्रुत्वा संघाधिपतिना भीमेन द्वादश वर्षाणि धान्यं त्यक्तम् ॥
and insaan semins MAINPUTIHANIMEANI P REMIUILDR
imalamalliamulinsaili
For Private And Personal