SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shi h Aradhana Kendra www.kobaith.org Acharya Si Kaos Gyarmandir प्रस्तावना श्रीदे. चैत्यश्रीवर्म०संघाचारविधी ॥८४॥ यगुणोऽनणीयः। विनेयवृन्दैः सह तं बबंध, सक्रौं चबंधं बुधसार्वभौमः॥४३॥ निये म्रियेऽहं सह शिष्यलक्षमा मुंच सद्यः सुगुरो ! प्रसद्य । कारुण्यपुण्यः श्रितसाम्यकाम्यस्त्वं वर्तसेयद् व्रतिनामिनश्च ।। ४४ ॥ ततो व्यमुंचद् गुरुचक्रवर्ती, तं योगिनं योजितपा-| णिपद्यम् । ततो मनःसाम्यभृतां नितान्तं, कांतं घृणासांद्ररसैः प्रशस्यैः ॥ ४५ ॥ विद्यापुरे क्षुद्रविनिद्रविद्याविदः सदःसंश्रितचा-| रुपट्टाः । श्राद्धीः प्रदुष्टा हृदि शाकिनीः श्रागस्तंभयद्यश्चतुरश्चतस्रः ॥ ४६॥ यः पूर्जनाभ्यर्थनया नयानुसारीव ताः स्तंभनतो मुमोच । आदर्शयद्यस्य च रत्नमेकं, रत्नाकरः स्वं तटसंश्रितस्य ॥४७॥ विनिर्मिता येन च भव्यनव्यग्रंथा अनेके सरसार्थसार्थाः। प्रदीप्रदीपा इव तचमार्गमद्यापि हृद्याः किल दर्शयन्ति ।। ४८॥ गिरीशगिर्युज्ज्वलतोत्थगर्वखर्वीकृतैः पेशलकौशलाढ्याः । सदावदाताः प्रवरावदाताः, वक्तुं न शक्याः कविभिर्यदीयाः ।। ४९ ॥ पृ. ३४ श्रीमत्तपोगणासमानानुपमस्तंभायमानश्रीधर्मसागरमहोपाध्यायप्रणीततपोगच्छपट्टावल्यामपि-श्रीजगचंद्रपट्टे पंचचत्वारिंशत्तमः श्रीदेवेन्द्रसूरिः, स च मालवके उज्जयिन्यां जिनभद्रनाम्नो महेभ्यस्य वीरधवलनाम्नस्तत्सुतस्य पाणिग्रहणनिमित्तं महोत्सवे जायमाने वीरधवलकुमारं प्रतिबोध्य गुत्तरत्रयोदशशत १३०२ वर्षे प्रावाजयत् , तदनु तद्भातरमपि प्रव्राज्य चिरकालं मालवके एव विहृतवान् , ततो गूजरधरियां श्रीदेवेन्द्रसूरयः श्रीस्तंभतीर्थे समायाताः । पृ. ५७ स्तंभतीर्थे च चतुष्पथस्थितकुमारपालविहारे धर्मदेशनायामष्टादशशत १८०० मुखबस्त्रिकाभिमंत्रिवस्तुपालः चतुर्वेदादिनिर्णयदातृत्वेन स्वसमयपरसमयविदांश्रीदेवेन्द्रसूरीणां वंदनकदानेन बहुमानं चकार॥–श्रीगुरवस्तु विजयचन्द्रमुपेक्ष्य विहरमाणाः क्रमेण पाल्हणपुरे समायाताः। तत्र चानेकजनतान्विताः शीकरीयुक्तसुखासनगामिनश्चतुरशीतिरिभ्या धर्मश्रोतारः। प्रह्लादनविहारे For Private And Personal I affrolith iulihematitaniuTHIHIPTITImmedia MIMPAINSAAMRITIESIRAL IDMARATHIPPIRAIL ॥८४॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy