________________
Shri Ma Aradhana Kendra
र्षाणि हर्षेण च विस्मयेन ||२८|| कर्मस्वरूपप्रथनाढ्यकर्मग्रंथादिसद्ग्रंथविधा नवेधाः । मेधाप्रधानो जगतां गतांहा, व्यभासयजैनमतं मतं यः ।। २९ ।। संशुद्धसाधुस्थितिदुर्गमार्ग, प्ररूपयंश्चारु समाचरंश्च । अनल्पसंकल्पितदान कल्पद्रुमोऽभवद्यो जिनकल्पि| कल्पः ||३०|| ख्यातो दिगंते वितते तदंतेवासी स्वदासीकृतदेवसूरिः। निस्सीमगंभीरिमहृद्यविद्यानंदा ह्वसूरींद्र इहावभासे ॥ ३१ ॥ अनौकहं नव्यलताः श्रिता वा, सरित्पतिं वा सरितस्तता वा । मराललीला इव मानसं वा, यं हृद्यविद्या हि तथा प्रियाढ्याः ॥ ३२ ॥ | प्रह्लादनस्पृक्पुरपत्तने श्रीप्रह्लादनोवपतिसद्विहारे । श्रीगच्छधुर्यैः किल यस्य वर्यश्रीसरिमंत्रे सति दीयमाने ॥ ३३ ॥ सत्पात्रमात्रा| तिगसद्गुणाति प्रहृष्टहृल्लेखभृदयलेखाः । कर्पूरकाश्मीरज कुंकुमादिगंधोदकं श्राक् ववृषुस्तदानीम् || ३४ || युग्मम् | तत्पट्टपूर्वाद्रिविनिद्रभानुर्जगत्रयाह्लादनशीतभानुः । श्रीधर्मघोषः स्फुटदन्तघोषः, स नन्दतानिर्मित पुण्यपोषः ||३५|| प्रबोधितो येन नयेन साधुः, पृथ्वीधरः साधुधुरंधरोऽसौ । स्फारान् विहारांश्चतुरश्चतुर्भिः समन्विताशीतिमितानकार्षीत् || ३६ || षट्पूर्वपंचाशदतुल्य हेमघटी| मिरिभ्यो रुचिरेन्द्रमालाम् । कंठे निजे यो विनिवेश्य वश्यां मुक्तिं वशां तां हृदि मन्यते स्म ||३७|| माधुर्यधुर्यां च सुधासदेश्यां, |यदेशनां श्रोत्रपुटैर्निपीय | पृथ्वीधरांगोद्भबझंझणोऽसौ श्रीतीर्थयात्रां रचयन् पवित्राम् ||३८|| सुवर्णदुर्वर्णमयीं किलैकामेवाद्भुतश्रेणिकरीं पताकाम् । ददौ सदौचित्यधरः सुतीर्थे, शत्रुंजयाद्रावपि चोजयंते ||३९|| युग्मम् । श्रीधर्मघोषो गुरुरन्यदोर्भ्यां, गुर्व्यां विहारं रचयन् समागात् । श्री उज्जयिन्यामलकाजयिन्यामनन्यसामान्यघनप्रभावः ||४०|| गुरून्नतिं लोकततिप्रस्वतामतिप्रभूतां पुरि वीक्ष्य कश्चित् । योगी विपश्चित् कुपितः समागात्, गुर्वाश्रमं संश्रित आप्तशिष्यैः ॥ ४१ ॥ सर्पान् सदर्पान् वदनोत्थतारस्फूत्कारचारैर्भरितांत रिक्षान् । परः सहस्रान् स मुमोच विद्याकृतानि चान्यान्यपि वक्रितानि ||४२ || पद्मासने ध्यानमथ प्रपूर्य, सूर्यग्रणीर्गे
श्रीदे०
चैत्य० श्री धर्म० संघा चारविधौ
॥ ८३ ॥
www.kobatirth.org
For Private And Personal
Acharya Shri Kailass
EA
iGyanmandir
प्रस्तावना
॥ ८३ ॥