SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri in Aradhana Kendra www.kobatirth.org Acharya Shei Kaile arfuri Gyanmandir प्रस्तावमा श्रीदे चैत्व०श्रीधर्म संघा चारविधी ॥८२॥ यथाक्रमम् ॥३॥ नारायणस्य संजज्ञे, हंसलेति सम्मिणी । रत्नपालोऽभिधानेन, पुत्रोऽभृद् हृदयप्रियः॥४॥ जैनधर्मधराधुर्यः, श्रेष्ठी नारायणोऽन्यदा । श्रीमद्देवेन्द्रसूरीणामिति वाक्यामृतं (पपौ)॥५॥ | उपरिष्टानिर्दिष्टानां लेखानां तात्पर्येक्षणात् समुन्नीयते एतद्यदुत श्रीमन्तो जगच्चन्द्रसूरयः पञ्चनवत्यधिकद्वादशशतसंवदि वरीवर्तमानाः श्रीमन्तो देवभद्राश्च ततः परमपि विद्यमानाः तत्सेवापराश्च श्रीमन्तो देवेन्द्रपादाः, किंव-व्याकरणटीप्पनकपुष्पिकाद र्शनात् श्रीमतां धर्मघोषसूरीणां सिद्धहैमाध्येतृत्वं वन्दारुवृत्त्याः लेखेन श्रीतपोगच्छस्य प्राग् बृहद्गच्छीयत्वमासीदिति च,अष्टाशीत्यधिकायां द्वादशशताब्द्यामपि श्रीमद्भिर्भुवनचन्द्रमूरिभिः श्रीधर्मकीर्तये टीप्पनकस्य लिखनात् उपसंपदो गच्छाख्यायाश्च परावृत्ता| वपि नान्यगणीयवत् मूलगणाद्वैमनस्कतेति । | श्रीमतां देवेन्द्रसूरीणां चैत्यवन्दनभाष्यमूलकाराणां वृत्तिकृतां श्रीधर्मघोषसूरीणां च सोमसौभाग्यकाव्यक्रियारत्नसमुच्चयश्रीतपोगच्छपट्टावलीगतमैतिह्यमेवं-ततो गणः शिष्यततेर्वटाख्याख्यातोऽभवत् क्वापि बृहद्गणार्चिः। तस्मिंश्च गच्छे प्रवरेषु भूरिषु, सूरिष्वतीतेषु बहुश्रुतेषु ॥ २३ ।। श्रीमान् जगञ्चन्द्र इति प्रतीतनामा सुधामाऽजनि मूरिराजः। षट्त्रिंशदाचार्यगुणाः गणेन्द्र, तं शिश्रियुः प्रेमभरप्रणुन्नाः॥२४॥ (युग्मम् ) स्वगोभरैर्ध्वस्तसमस्तपापतमाः क्षमादर्शितपुण्यमार्गः। जगज्जनानां प्रमदं वितन्वन् , श्रीचन्द्रवद्योऽजनि सार्थकाः ॥२५।। वैराग्यवान् द्वादशहायनान्याचामाम्लनिर्माणतपो ह्यतप्त । यो दुस्तपं तेन तपागणेति,गणस्य सत्ख्यातिरभूत् क्षमायाम् ॥ २६ ॥ श्रीमजगचन्द्रगुरोविनेयस्त्वमेयसद्गेयगुणैर्विनिद्रः। देवेन्द्रमर्येन्द्रमुनींद्रवंद्यो, देवेन्द्रसूरिः समभृत् प्रमाढ्यः।।२७।। व्याख्याकलां यस्य कलां विलोक्य,श्रीवस्तुपालादिमहेभ्यसभ्याः। के घूर्णयन्ति स्म न पूर्णचित्ताः, शी For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy