________________
Shri Ma Jain Aradhana Kendra
श्रीदे०
चैत्य० श्रीधर्म० संघाचारविधौ
॥ ८१ ॥
www.kobatirth.org
Acharya Shri Kailash arsuri Gyanmandir
विद्यानंदाख्यविख्यातमुनिप्रभ्रूणाम् ||७|| तथा गुरूणां सुगुणैर्गुरुणां, श्रीधर्मघोषामिघवरिराजां । सदेशनामेवमपापभाव, शुश्राव भावावनतोत्तभांगः ॥ ८ ॥
श्रीनन्यध्ययनटीका (मलयगिरीया) पृष्ठ ५१ नं. ८४ - संवत् १२९२ वर्षे वैशाख शुदि १३ अद्येह बीजापुरे श्रावकपौषधशालायां श्रीदेव भद्रगणिपं. मलय कीर्त्तिपं. अजितप्रभगणिप्रभृतीनां व्याख्यानतः संसारासारतां विचित्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसि ज्ञात्वा सा० घणपालसुत सा० रतनपाल ठ० गजस्तत् (सुत) ठ० विजयपाल थे दुल्हासुत श्रे० वील्हण महे० जिणदेव महे० वीकलसुत ठ० आसपाल ने सोल्हा ठः सहजासुत ठ० अरसिंह सा० राहडसुत सा० लाहडप्रभृतिसमस्त श्रावकैमोक्षफलप्रार्थकैः समस्तचतुर्विधसंघस्य पठनार्थं च समर्पणाय लिखापितं ।
श्रीलिंगानुशासनम्, पृष्ठ ५४ नं. ८७ - सं० १२८७ वर्षे वैशाख सुदि गुरावद्येह वीजापुरीयश्रावकपौपधशालायां पूज्यश्रीदेवेन्द्रसूरिविजयचंद्रसूरिउपाध्याय श्रीदेव भद्रगणिसद्गुरूणां धर्मोपदेशतः सा० रत्नपाल सा० लाइड श्रे० वील्हण ठ० आसपाल सूत्र पुस्तिका लिखापिता ।
व्याकरणटीप्पनकम् पृष्टं ८५ नं. १४४ - सं० १२८८ वर्षे अषाढ वदि अमावास्यादिने भौमे राणक श्रीलावण्यप्रसाददेवराज्ये कूपके वेलाकुले प्रतीहारशखा (खा) टप्रतिपत्तौ श्रीमद्देवचंद्रसूरिशिष्येण भुवनचंद्रेण क्षुल्लकधर्मकीर्तिपाठयोग्या व्याकरणटीप्पनपुस्तिका लिखितेति । पं. सोमकलशेन शोधिता च । यादृशं मम दोषो न दीयते || १|| शिवतातिरस्तु श्रीजिनशासनस्येति । श्रीउत्तराध्ययनलघुवृत्तिः पृष्ठं ३८ नं. ४३ – तस्याभूत्कयामिख्योऽनुजो धरणिगस्तथा । तयोः प्रियतमा लावू, जासलेति
For Private And Personal
प्रस्तावना
॥ ८१ ॥