________________
Shri Marvilainradhana Kendra
www.kobatirth.org
Acharya Shri Kailashad
Gyanmandir
a
प्रस्तावना
श्रीदे. चेत्य श्री. धर्म संघाचारविधी ॥ ८ ॥
विचिंत्य सर्वज्ञोक्तं शास्त्र प्रमाणमिति मनसा विचिंत्य श्रीनागपुरीयवरहुडीयासंताने सा० आसदेव सुत सा नेमड सुत सा राहड
सा. जयदेव सा० सहदेव तत्पुत्र सा पेढा सा गोसल सा० राहडसुत जिणचन्दघणेसरवाहडदेवचन्द्रप्रभृतिना चतुर्विध संघस्य | पाठनार्थ वाचनार्थं च आत्मयोऽर्थ लिखापितं ।। । श्रीज्ञाताधर्मकथायंगवृत्तिः पृष्ठ नं. ४६-ग्रन्थानं ९००-मंगलं महाश्रीः । संवत् १२९५ वर्षे चैत्र शुदि २ मंगलदिनेऽयेह श्रीमदनहिल्लपाटके महाराजाधिराजश्रीभीमदेवविजयकल्याणराज्ये ज्ञाताधर्मकथांगप्रभृतिषडंगीसूत्रवृत्तिपुस्तकं लिखितं ।
पुरुषार्था इव मूर्ताश्चत्वारो नंदनास्तयोर्जाताः । कर्तुमिव तुल्यकालं जिनोक्तधर्म चतुर्भेदम् ॥६॥ प्रथमस्तत्र जयंतो वीराख्यस्तदनु दनु (ज) तिहुणाहौ । जाल्हणनामा तुर्यः, पंचत्वं प्राप तत्राद्यः ।।७।। वीरस्ततोऽन्यदाऽश्रौषीच्छोकशंकुविनाशकम् । श्रीजगच्चन्द्रसूरीणां, वचः सर्वज्ञभाषितम् ।। ८ ।। तद्यथा-चला समृद्धिः क्षणिकं शरीरं, बंधुप्रबंधोऽपि निजार्थवन्धः । भवान्तरे संचलितस्य जंतोन कोऽपि धर्मादपरः सहायः ।।९।। कुवोधरुद्धे भुवने न बुध्यते, स्फुटं जिनेन्द्रागममन्तरेण | कलौ भवेत्सोऽपि न पुस्तकं विना, विधीयते पुस्तकलेखनं ततः॥१०॥ स्वभ्रातुः श्रेयसेऽलेखि, ततस्तेन सबंधुना । ज्ञाताधर्मकथांगादिषडंगी वृत्ति| संयुता ।।११|| जंघरालाभिवस्थाने,युगादिजिनमंदिरे । संघस्य पुरतो व्याख्यातैषा देवेन्द्रसूरिभिः॥१२॥ यावत् व्योमसरःक्रोडे, | राजहंसौ विराजतः । तावत्कृतिरिवं स्वांतानन्दं नन्दतु पुस्तकं ॥१३॥ सं. १२९७ वर्षे व्याख्यातमिति शुभं भवतु । अतः पंचनवतद्वादशशतेभ्योऽर्वाक् श्रीजगचंद्रसूरीणां स्वर्गतिः
श्राद्धदिनकृत्ववृत्तिः पृष्ठ ४३ नं. ४८-श्रीमज्जगञ्चन्द्रमुनींद्रशिष्यश्रीपूज्यदेवेन्द्रमुनीश्वराणां । तदाद्यशिष्यत्वभृतां च
॥८०
॥
For Private And Personal