________________
Shri Male
Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailas
Gyanmandir
श्रीदे. चैत्यश्रीधर्मसंघाचारविधौ ॥७९॥
माIDAI
वरहुडिया साधू० राहड सुत० लाहडेन श्रेयोऽर्थे व्यवहारद्वितीयखंडं लिखापितं संवत् १३०९ वर्षे भाद्रपद सुदि १५॥
प्रस्तावना श्रीदेवभद्रगणिपादसरोरुहालेभक्या नमद्विजयचन्द्रमुनीश्वरस्य । देवेन्द्रसूरिसुगुरोः पदपद्ममूले,तत्रांतिमौ जगृहतुर्यतितां शिवोत्कौ।।६।।
प्रशस्तिगताः श्रोदेवेन्द्रसूरिसत्का लेखाश्चैते
श्रीभगवतीसूत्रवृत्तिः पृ. ४६ नं. ५४-ग्रन्थाग्रं १८६१६ । शुभं भवतु । संवत १२९८ वर्षे सुदि १३ सोम, अद्येह वी. जापुरे सा० सहदेव सा० राहडसुत लाहणेन सा० देवचंद्रप्रभृतिकुटुंबसमुदायेन चतुर्विधसंघस्य पठनार्थ वाचनार्थ च लिखापितं । । संवत् १२९८ वर्षे फागुन सुदि ३ गुरौ अद्येह बीजापुरे पूज्यश्रीदेवच(वे)न्द्रसूरिश्रीविजयचन्द्रसरिव्याख्यानतः संसारासारतां || विचिन्त्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसि ज्ञात्वा सा० राहडसुतजिणचन्द्रधणेसरलाहड सा० सहदेव सुत सा० पेढा संघवी गोसलप्रभृतिकुटुंबसमुदायेन चतुर्विधसंघस्य पठनार्थ वाचनार्थं च लिखापितमिति ॥
श्रीउपासकादिसूत्रवृत्तिः पृष्ठ ४७ नं.५५-संवत् १३०१ वर्षे फाल्गुन वदि १ शनौ अद्येह वीजापुरे पंचांगीभूत्रवृत्तिपुस्तकं ठ० अरसिंहेन लिखितं । उभय ११२८ । संवत् १३०१ वर्षे फाल्गुनवदि १३ शनी, इहैव प्रल्हादनपुरे श्रीनागपुरीयश्रावकैः पौषधशालायां सिद्धान्तशास्त्रं पूज्यश्रीदेवेन्द्रसरिश्रीविजयचंद्रमरिउपाध्यायश्रीदेवभद्रगणेाख्यानतः संसारासारतां विचित्य सर्वज्ञोकं शास्त्रं प्रमाणमिति मनसि विचिन्त्य श्रीनागपुरीयवरहुडीयासंताने सा आसदेव (विशेष श्रीपाक्षिकसूत्रवृत्तिः ता.प्र नं २५ मुजब)
श्रीपाक्षिकचूर्णिवृत्तिः पृष्ठ १९ नं. २५–मंगलं महाश्रीः ॥ पाक्षिकचूर्णिवृत्तिः। ग्रन्थाग्रं ३१०० ॥ संवत् १२९६ विशाखशुदि ३ गुरौ इहैव बीजापुरे श्रीनागपुरीयश्रावकैः पौशधशालायां सिद्धान्तशास्त्रपूज्यश्रीदेवेन्द्रमूरिव्याख्यानतः संसारासारतां ail॥७९॥
-
-
For Private And Personal