________________
Shri Maa
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
BE
श्रीदे.
प्रस्तावना
वलीपूर्वकं तपाकीयश्रीपौषधशालायां चरित्रगुणनिधानसमस्तसिद्धान्तकलोन्मानेन पारगेन तपादेवभद्रगणि-मलयकीर्ति-पंडिचैत्यश्री
तफुलचन्द्रपंडितदेवकुमारमुनिनेमिकुमारमुनिप्रभृतिसमस्तसाधून तच्चरणकमलान् भक्तपरमश्रावकसाधू रतनपाल समस्तसिद्धान्तपुवर्म संघा
स्तकानां पौषधशालाभारनिर्वाहकपरमश्रावक श्रेष्ठी वील्ह द्वितीयभारनिर्वाहक साधर्मिकाणां वात्सल्यतत्पर परमश्रावक उ० आसचारविधौ
पाल तृतीयभारनिर्वाहक निरंतरं पुस्तक सिद्धान्तनिर्विकल्पभक्त्या सारतत्पर श्रावक साधु लाहणप्रभृतिभिः समस्तश्रावकैः त्रिषष्ठी॥ ७८॥
यपुस्तकं समस्तसाधूनां श्रावकाणां पठनवाचकश्रेयोऽर्थ लिखापितं लेखकपाठकानां शुभं भवतु ।। अनेन प्रागेवोत्पचिर्तपोऽभिख्या
याः पंचनवत्यग्रद्वादशशताब्द्याः YAI न च पूर्वोक्तेषु त्रिष्वपि देवेन्द्रसूरीणां सूरित्वेनोल्लेखाच्चतुर्दशशतान्द्यां कृतय एतासां, यतः श्रीमतां षट्त्रिंशदधिकद्वादशसु
शतेषु सूरितया स्थितिः, यतः प्रशस्तिसंग्रहे द्वितीये भागे वन्दारुवृत्तिपुष्पिकायां स एव हायनो निर्दिष्टः 'कृतिरियं सुविहितशि| रोमणीनां श्रीमद्देवेन्द्रसूरीणामिति समाप्तौ सूचनात् , दृश्यतां तल्लेखः
श्रीवन्द्रारुवृत्ति भा. २ पृष्ठ १ नं. १-इति षड्विधावश्यकविधिः । एवं ग्रन्थाग्रं २७२० । कृतिरियं सुविहितशिरोमणीनां श्रीमद्देवेन्द्रसूरीणां । रसस्त्रिलोचनश्चैव,कलासंपूर्णवर्तते (१२३६) ग्रहयोगवियुक्तश्च, मधौ च कृष्णपक्षके ॥१।। बृहद्गणगणाधीशाः, मूरिश्रीशीलदेवाख्याः! तच्छिष्येणैव लिखितां, भानुप्रभोवृत्तिमिमां ॥२॥ प्रवाच्यमानं कृतिभिस्तु नंद्यात् ।। शुभं भूयात् ।
व्यवहारसूत्रम्, सवृत्ति (द्वितीय खंडः) पृ.४४ नं. ५०-इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां पंचमोद्देशकः समाप्तः । पंचमोद्देशके ग्रंथानं ९०५ ॥
SunniamayundainThe Heamnnaimausainment
॥७८॥
For Private And Personal