SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahalin www.kobatirth.org anmandir श्रीदे० M प्रस्तावना AITHAPAHIRA धर्म० संघा- चारविधौ ॥ ७५॥ la Niraumaun eAITHILLAHIMAA Awarjathanisaili Nadhana Kendra Acharya Shei Kailashs तीर्णवन्तः पूज्यपादाः ८ यश्च चैत्यवन्दनायां सुरस्मरणस्य निषेधं निश्चितवान् तस्यानेकशः सुरस्तुतिकायोत्सर्गयोर्नियततां प्रदर्श्य सूचितवांसो मिथ्यात्वमोहान्धतां ॥ इत्येवमादीन्यनेकानि मतान्तराणि तत्रभवद्भिरुन्मूलितानि मूलतः, याथातथ्येन तज्ज्ञानं तु सकलशास्त्रार्थावबोधेनैव बोध्यं, स्तुतिचतुष्कपद्धतिः-यद्यपि श्रीवर्धमानसूरीणां श्रीमदभयदेवमूरिपितामहानां शिष्यवरैः श्रीशोभनमुनिभिः प्रतिजिनं स्तुतिचतुष्कं कृतं प्रख्यातमेव,विधिवादेन तु भवविरहकालात् प्राक्तनत्वं,परं श्रीमद्भिः प्रतिजिनमेकैकां स्तुति विरचय्य सर्वजिनादिस्तुतयः प्रान्त्यभागे न्यस्ताः, न चेयं पद्धतिरपि श्रीमदुपज्ञा, यतः श्रीजैनस्तोत्रसंग्रहेऽप्येवमनेकाचार्यकृताः स्तुतयः पूर्वपुरुषसमाता विद्यन्ते,तद्यथा-१ पृष्ठे १२० श्रीपालसूत्रिताः २ पृष्ठे ७० श्रीचारित्ररत्नरचिताः ३ पृष्ठे पूर्वाचार्यविहन्धाः ४ पृष्ठे २०६ जिनपतिप्रतताः ५ पृष्ठे २२० जिनेश्वररचिताः६ पृष्ठे २१६ जिनप्रमीयाः, तथा च स्तुतिचतुष्ककरणं न नूतनं, सुरस्मरणस्य नियतता च श्रीमद्भिरनेकशोऽनेकधोद्भाविता । श्रीमतां गच्छ:-प्रकृतप्रकरणकाराः श्रीधर्मघोषसूरयः श्रीजैनशासनाविच्छिन्नाविरुद्धपारंपर्यप्रधानश्रीमतस्तपोगच्छस्य विभूषणाः, यतो नैष गच्छोऽविचलां चतुर्दशी विलोप्य पूर्णिमाप्रवर्तकवत् मुखवत्रिकां शास्त्रसमुदायसिद्धां प्रतिषिध्याश्चलग्रहणप्रवर्तकवच नवीनप्रवर्तनोत्थनामधारकः, न च खरारटनखरतरवत् 'सुरवर वर लद्ध' इत्यादिषु प्राक्तनप्रबन्धेषु 'खरयर वर लद्ध' इत्यादि परावृत्तिपरायणीभवनभंगीरतः, निजकठोरभाषकतानिबन्धनखडतलाभिधानरूढेः स्वीकर्तृवत् दुर्गुणख्यातिभृच्च, किंतु निग्रंथत्व- o nalimmarAISHALIPARINTAINERHITRINARANEL PHRENIMAINMETRIAN Hathi i ।। ७५ ॥ mh For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy