________________
Shri Mw
A radhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandit
श्रीदे. चैत्य श्रीधर्मसंघाचारविधी ॥ ७६ ॥
गुणेन निग्रंथवत् कोटिमंत्रजापान कोटिकवच मोक्षमार्गाद्वितीयभूषणतपोरूपगुणभूषितत्वात् तपोगच्छामिधान एषः,न च यथा खर. प्रस्तावना तराणां खरतरेत्यभिधा त्रिचतुश्शताब्दी यावत् तत्परंपराग्रन्थादिषु नोपलब्धार्दीर्घचक्षुष्करपि तै तथेयमपीति वाच्यं,यतः श्रीमद्देवेन्द्रमूरिभिरेव श्रीकर्मग्रन्थवृत्तिप्रशस्तौ स्वयंप्रतिपादितमिदं "क्रमात्प्राप्ततपाचार्येत्यभिख्या भिक्षुनायकाः। समभूवन कुले चान्द्रे, श्रीजगच्चन्द्रसूरयः ॥४॥ जगञ्जनितबोधानां,तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त "श्रीमद्देवेन्द्रसूरयः" ॥५॥ स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा | स्वोपज्ञशतकटीका, सुबोधेयं विनिर्ममे ।।६।। विबुधवर "धर्मकीर्ति" श्रीविद्यानंप्रमुखमुख्यबुधैः ।। स्वपरसमयैककुशलैस्तदैव संशोधिता चेयम् ।।७।। इति स्वोपज्ञकर्मग्रंथप्रशस्तौ।
न च वाच्यं श्रीमद्भिर्देवेन्द्रसूरिभिरेव स्वेषां चित्रावालगच्छवर्तित्वं श्रीश्राद्धदिनकृत्यवृत्तौ धर्मरत्नवृत्तौ च कथं प्रतिपादितं?, निभाल्यतां तत्रत्यौ पाठौ "तत्र क्रमेण चित्रावालकगच्छो बभूव भुवि विदितः। श्रीभुवनचन्द्रमूरिस्तत्राभृद्दिव्यपद्मरविः ॥६। तच्छिव्यरत्नमभवद् भुवनप्रसिद्धाश्चारित्तपात्रमखिलश्रुतपारमाप्ताः। गांभीर्यमुख्यगुणरत्नमहासमुद्राः,श्रीदेवभद्रगणिमिश्रसुनामधेयाः।।७।। | तत्पादाम्बुजरोलंबा,निरालंबा वपुष्यपि । अभूवन भूरिभावाट्याः,श्रीजगचंद्रसूरयः॥८॥ देवेन्द्रसरिसंज्ञस्तेषामाद्यो बभूव शिष्यलयः। | श्रीविजयचन्द्रसरिस्तथा द्वितीयो गुणैस्त्वाद्यः।।९।। चक्रेभ व्यावबोधाय,संप्रदायाऽऽगताऽऽगमात् । सच्छ्राद्धदिनकृत्यस्य,वृत्तिर्देवेन्द्रसूरिभिः॥१०॥श्रीविजयचंद्रसूरिप्रमुखैर्विद्वद्गुणैर्गुणगरिष्ठैः। स्वपरोपकारनिरतैस्तदैव संशोधिता चेय।।११।। प्रथमां प्रतिमप्रतिमप्रतिभाप्रतिहस्तितत्रिदशसूरिः। श्रीहेमकलशनामा सदुपाध्यायो लिलेख्यास्याः॥१२॥ क्रमशश्चैत्रावालकगच्छे कविराजराजि नभसीव । श्रीभुवनचन्द्रसरिर्गुरुरुदियाय प्रवरतेजाः॥४॥ तस्य विनेयः प्रशमैकमन्दिरं देवभद्रगणिपूज्यः। शुचिसमयकनकनिकषो बभूव भुवि A|| ७६॥
ma
For Private And Personal