SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ M h Aradhana Kendra www.kobatirth.org Acharya Shri K o Gyanmandit प्रस्तावना MUNICATIALIAnnada श्रीदे. संघाचारापराभिधानाया विधानात् वृत्तिस्फुटितानां पदार्थानां न कथंचनापि मूलग्रन्थस्थितार्थविवक्षाया लेशतोऽपि बाधकता, चैत्यश्री- गुरुशिष्यत्वसंबंधश्चैतेषां पुरस्तात् निर्देक्ष्यमाणानेकग्रन्थपाठात् सुगम एव, तथा च ये ये दृष्टान्ता यत्र यत्राधिकारे श्रीमद्भिवृत्तिधर्म संघा | कृद्भिर्वितता न ते मूलकृतां विवक्षामन्तरेणेति न निश्चेतुं दुःशकं, चारविधौ । ग्रंथे मतान्तराणां खंडनं-श्रीसंघाचाराभिधानेऽत्र वृत्तिग्रन्थे निम्ननिर्दिष्टानां चैत्यवंदनाविषयकसूत्रसंबंधिनां मतान्तराणां ॥७४॥ खंडनमुपलभ्यते १ रात्री मन्दिरे गमनं निषिध्य यो विम्बानां तदा स्तुत्यादीन निषेधयति खरतरादिस्तम्य वसुदेवहिण्डीग्रन्थाक्षरैरेव विहितं खंडनं २ श्रीमजिनानां पुरस्तात् नैवेद्यफलबल्यादीनां पूजाया निषेधं पल्लविकादिर्यस्तनोति तस्यापि श्रीवसुदेवहिण्ड्यक्षरैरेव खंडितं मतं ३ यश्च श्रीपंचपरमेष्ठिनमस्कारे छन्दोभंगनाम्ना होइत्तिपाठे बद्धाग्रह आंचलिकस्तस्यापि श्रीमहानिशीथसूत्रश्रीआवश्यकसूत्रीयमलयगिरिकृतवृत्तिश्रीप्रवचनसारोद्धारादिग्रन्थपाठैर्विहितं विस्तरेण प्रतिविधानं, ४ यश्च श्रीजिनपस्याग्रे ईर्यापथिक्यां स्थापनाचार्यस्थापनरसिकस्तस्यापि श्रीस्कंदकचरितेन साधितं समाधान ५ यश्च नाभिमन्यते सिद्धानां पूजां सोऽप्यावश्यकाचारांगव्याख्याश्रीविशेषावश्यकभाष्याक्षरैः सिद्धानामहच्छन्दवाच्यतां पूज्यतां चोपदर्य निरुत्तरी कृतो नीरुद्धं च तन्मतं ६ यश्चैर्यापथिक्या दैवसिकत्वादिप्रतिक्रमणतामूरीकृतवान् सोऽपि निराकृत आवश्यकीयकायोत्सर्गस्थानदर्शनेन ७ यश्च सर्वानुष्ठानानामैर्यापथिक्याः प्रतिक्रमणमादौ न मतवान् तस्यापि श्रीमहानिशीथदशवकालिकाद्यक्षरनिरुत्तरतां वि INTRINimthi ANIMALINEPALIA MIRAHAPA mphenommmmunitiHIBITINAME NAM m arinamikaram ॥७४ ॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy