________________
M
h
Aradhana Kendra
www.kobatirth.org
Acharya Shri
K
o
Gyanmandit
प्रस्तावना
MUNICATIALIAnnada
श्रीदे. संघाचारापराभिधानाया विधानात् वृत्तिस्फुटितानां पदार्थानां न कथंचनापि मूलग्रन्थस्थितार्थविवक्षाया लेशतोऽपि बाधकता, चैत्यश्री- गुरुशिष्यत्वसंबंधश्चैतेषां पुरस्तात् निर्देक्ष्यमाणानेकग्रन्थपाठात् सुगम एव, तथा च ये ये दृष्टान्ता यत्र यत्राधिकारे श्रीमद्भिवृत्तिधर्म संघा
| कृद्भिर्वितता न ते मूलकृतां विवक्षामन्तरेणेति न निश्चेतुं दुःशकं, चारविधौ ।
ग्रंथे मतान्तराणां खंडनं-श्रीसंघाचाराभिधानेऽत्र वृत्तिग्रन्थे निम्ननिर्दिष्टानां चैत्यवंदनाविषयकसूत्रसंबंधिनां मतान्तराणां ॥७४॥
खंडनमुपलभ्यते
१ रात्री मन्दिरे गमनं निषिध्य यो विम्बानां तदा स्तुत्यादीन निषेधयति खरतरादिस्तम्य वसुदेवहिण्डीग्रन्थाक्षरैरेव विहितं खंडनं २ श्रीमजिनानां पुरस्तात् नैवेद्यफलबल्यादीनां पूजाया निषेधं पल्लविकादिर्यस्तनोति तस्यापि श्रीवसुदेवहिण्ड्यक्षरैरेव खंडितं मतं
३ यश्च श्रीपंचपरमेष्ठिनमस्कारे छन्दोभंगनाम्ना होइत्तिपाठे बद्धाग्रह आंचलिकस्तस्यापि श्रीमहानिशीथसूत्रश्रीआवश्यकसूत्रीयमलयगिरिकृतवृत्तिश्रीप्रवचनसारोद्धारादिग्रन्थपाठैर्विहितं विस्तरेण प्रतिविधानं,
४ यश्च श्रीजिनपस्याग्रे ईर्यापथिक्यां स्थापनाचार्यस्थापनरसिकस्तस्यापि श्रीस्कंदकचरितेन साधितं समाधान
५ यश्च नाभिमन्यते सिद्धानां पूजां सोऽप्यावश्यकाचारांगव्याख्याश्रीविशेषावश्यकभाष्याक्षरैः सिद्धानामहच्छन्दवाच्यतां पूज्यतां चोपदर्य निरुत्तरी कृतो नीरुद्धं च तन्मतं
६ यश्चैर्यापथिक्या दैवसिकत्वादिप्रतिक्रमणतामूरीकृतवान् सोऽपि निराकृत आवश्यकीयकायोत्सर्गस्थानदर्शनेन ७ यश्च सर्वानुष्ठानानामैर्यापथिक्याः प्रतिक्रमणमादौ न मतवान् तस्यापि श्रीमहानिशीथदशवकालिकाद्यक्षरनिरुत्तरतां वि
INTRINimthi ANIMALINEPALIA MIRAHAPA mphenommmmunitiHIBITINAME
NAM
m
arinamikaram
॥७४ ॥
For Private And Personal