SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mar a dhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandir प्रस्तावना श्रीदे. चैत्यश्रीधर्म संघाचारविधौ ॥७३॥ animalmanimita | मंगलकाव्यानां चैत्यवन्दनारूपाणां भावादावश्यकता,चैत्यवन्दनाकरणस्य बोधिलाभज्ञानादिहेतुतां च आज्ञागमाभ्यां निश्चित्य कस्कः | सकों नाद्रियेत तस्यां,किंच चैत्यानां वन्दनीयत्वं श्रीभगवत्युक्तजंघाचारणादिभिः कृतां चैत्यवन्दनां दृष्ट्वा कः श्रद्धालुन श्रद्दधीत?, | चैत्यवंदनाविधेः प्राचीनता-श्रीमत्यामावश्यकचूर्णों प्राभातिकप्रतिक्रमणे प्रान्त्ये 'देवे वंदई' इत्युक्तेः श्रीमत्सूत्तराध्ययनेषु 'थुइमंगलं करित्ताणं' इति 'कुजा सिद्धाण संथवं' इत्युक्तेश्च श्रीमहानिशीथे चैत्यवन्दनाया आवश्यकत्वोक्तेः प्रतिक्रमणादिषु चैत्यवन्दनाया अकरणे प्रायश्चित्तस्य प्रतिपादनात् श्रीज्ञातधर्मकथाजीवाभिगमविवरणादिषु श्रीमद्भिर्हरिभद्रसरिप्रभृतिभिः 'प्रसि. द्धेन चैत्यवन्दनविधिने'त्युदीरणात् श्रीमति पंचाशके दशत्रिकादिप्रतिपादनात् श्रीपंचवस्तुकवृत्तौ द्वितीयप्रणिपाततदनन्तरविधेरु|दितत्वात् श्रीललितविस्तरावृत्तौ चैत्यवन्दनाक्रमस्य कथनात् भगवता श्रीहेमचन्द्रसूरिणा श्रीयोगशास्त्रवृत्तौ सविस्तरं चैत्यवन्दनाविधेः प्रतिपादित्वाच विधेरेतस्याः प्रनतरत्वे न केनापि विवदितुं शक्यं । भाष्यस्य प्राचीनत्वं-भगवद्भिःश्रीदेवेन्द्रसूरिभिर्भाष्यमेतत् चैत्यवन्दनाया देववन्दनभाष्यतया न नूनमाविर्भावितं,यतः श्रीमद्देवेन्द्रपादचरणचंचरीककल्पाः प्रस्तुतभाष्यस्य वृत्तेर्विधातारः श्रीधर्मकीर्तयः स्पष्टमाहुरुपसंहारे इदं 'तीर्थकृत्प्रज्ञापितं गणधरा| द्युक्तं बहुश्रुतपारम्पर्यागतं चैत्यवन्दनाया विधिस्वरूपादि श्रीमद्देवेन्द्रसूरिभिर्भाध्यतया प्रदर्शितं,न पुनः किमप्यत्र नूतनं' किंच प्रकृतवृत्तौ श्रीशान्तिसूरिकृतस्य चैत्यवन्दनभाष्यस्य स्थाने स्थाने बृहद्भाष्यतामाविर्भाव्य साक्षितया निर्देशात् श्रीशालिसूरीयभाष्यस्य श्रीलघुभाष्यस्य च निर्देशनाद् भाष्यकरणपद्धतिः प्रनतरैवेति निणेतुं न दुश्शकं, वृत्तेरानन्तर्य-श्रीमद्भिर्देवेन्द्रसूरिभिर्भाष्यस्य संदृब्धत्वादेतेषां श्रीमतामन्तेवासिभिरेव श्रीधर्मघोषमूरिभिवृत्तेरस्याः श्री inimuanilima HAIRSTUPIRITAMILITARI For Private And Personal RAMAILIPPA
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy