SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mpuan Aradhana Kendra www.kobatirth.org Acharya Shei Kailaria ri Gyanmandir प्रस्तावना श्रीदे. चैत्यश्रीधर्म० संघा aamaHINDE चारविधौ । ॥७२॥ श्रीसंघाचारविधेरुपक्रमः श्रीसंघाचारत्वं-जगति विदितमेतद् विपश्चितां यदुत श्रीमजिनाज्ञानुसारिणां समुदायः सम्यग्दर्शनज्ञानचारित्ररूपमोक्षमार्ग बिभ्राणानां समुदायश्च संघ इति भण्यते,यतो गुणसंघातमया एते एव, एवं च यथा सर्वेषामेवाज्ञानुसारिणां संघत्वं व्यवहारपतितं तथैवैकस्यापि श्रीजिनेन्द्रवचनानुसारिणो गुणसंघातत्वात् अव्याहतमेव संघत्वं, तथा च समुदाये संकेतिताः शब्दा अवयवेऽपि केवलाकारस्य स्वरत्ववत् प्रवर्तते इति न्यायेन केवलस्यापि साध्वादेः श्रीसंघत्वं, तथा गुणसंघातार्थेनार्थववादप्येकस्यापि साध्वादेः श्रीसंघत्वमव्याहतमेव, एवं च न चैत्यवंदनादिकः संघाचारः समुदायसहकृतः, किंतु प्रत्येकमेव साध्वादीना-| माचरणीय एव, यद्वा अविशेषेणैव चैत्यवन्दनायाः सर्वैरेव साध्वादिमिराचरणीयत्वात् संघाचारत्वं सामायिकादीनां संघाचारत्वे सत्यपि देशसर्व विरतिमतां तानि सामायिकादीन्याचारविषयाणि, परं यावज्जैन चैत्यवन्दनाया एवाचरणीयत्वात् यथावदस्या एव संघाचारता, आवश्यकता-अत एव श्रीमहानिशीथसूत्रप्रतिपादिता चैत्यवन्दनाया आवश्यकता संगतिमंगति, किंच-श्रीमहानिशीथे श्रावकवर्गमाश्रित्य स्पष्टं त्रिकालं चैत्यवन्दना प्रतिपादिता, न केवलं प्रतिपादिता, किंतु प्रातरुदकपानात् मध्याह्ने भोजनात् सायं शय्यातलाक्रमणाच्च प्राक् तस्या अवश्यकर्त्तव्यता तदीयाभिग्रहस्य करणीयतां प्रतिपाद्य नियमिता, चैत्यानां वंद्यता-श्रीमत्सूत्तराध्ययनेषु सम्यक्त्वपराक्रमाध्ययने ज्ञानदर्शनचारित्राणां संपत्तिबर्बोधिलाभस्य जनकता च स्तवस्तुतिमंगलेन स्पष्टतरं निर्दिष्टा,स्तवादिषु च प्रणिधानमध्ये स्तवस्य कायोत्सर्गानन्तरमेव स्तुतेः चैत्यवन्दनाकरणस्य प्रारंभ एव च MPANISHMETIMEPHANTIPUR HAMPHIRALLUMAUNIAIRIRAMAN ॥७२॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy