________________
Shri I
श्रीदे०
चैत्य० श्रीधर्म० संघा चारविधौ
॥ ३७५॥
Aradhana Kendra
www.kobatirth.org
देवदत्तायाः ॥ ५१ ॥ तत्रापि तथाऽशंसत् सुदर्शनं शुद्धदर्शनं नित्यम् । भृशमुत्सुका यथाऽभूत् सुदर्शने देवदत्ता सा ॥ ५२ ॥ संसृतिविरक्त आतव्रतः सुदुस्तपः तपः कृशः क्रमशः । विहरन् सुदर्शनमुनिः कुसुमपुरं प्रापदेकाकी ।। ५३ ।। भैक्ष्यकृते स कृती तत्र पर्यटन वीक्ष्य सपदि पंडितया । कथितोऽसौ देवदत्तां अजूहवत्तं तया साऽपि ॥ ५४|| मिक्षाव्याजात् स तयाऽऽहूतस्तत्राप्यगात् पिधायापि । द्वारं दिनं समग्रं कदर्थितो देवदत्तया बहुधा ||५५ || मुक्तः स तथा सायं प्रययावुद्यानमीक्षितस्तत्र । अभयान्यं तर्याऽसौ बहुविधमुपसरिंगतः कोपात् ||५६ ॥ शुक्लध्यानवशेन प्राप सुदर्शनमुनिर्वरं ज्ञानम् । तस्य च केवलिमहिमा विधिना विदधे विबुधवृंदैः ||५७|| अथ तेन महामुनिना देशनया विहितया बहुलकः । अभयादेवी धात्री प्रतिबुबुधे देवदत्ताऽपि ||५८ || मनोरमासंस्मृतशुद्धदृष्टिदेवैः कृतं श्रेष्ठिवरस्य सम्यक् । सादिव्यभेवं विनिशम्य भव्यास्तेषां स्मृतौ धत्त सदाऽपि यत्नम् ॥५९॥ इति सुदर्शनश्रेष्टिकथा ॥ इति निगदितं 'सुरा य सरणिज'त्ति चतुर्दशं द्वारं, अथ 'चउह जिण'ति पंचदशं द्वारं विभावयिषुर्गाथोत्तरार्द्धमाहचउह जिणा नामहवणदव्वभाव जिणभेएणं
Acharya Shri Kaisuri Gyanmandir
मनोरमाकथा
चतुर्धा - चतुष्प्रकारा जिनाः, कथमित्याह - नामेत्यादि, जिनशब्दोऽत्र पृथक् संबध्यते, ततश्च नामजिन १ स्थापनाजिन २द्रव्यजिन ३ भावजिन४ भेदेन नामजिनादिप्रकारेणेति । एतानेव भेदान् विभावयिषुराह—
नामजिणा जिणनामा ठवणजिणा पुण जिणिदपडिमाओ । दव्वजिणा जिणजीवा भावजिणा समवसरणत्था ॥ ४ ॥
नामैव नामप्रधानतया वा जिना नामजिनाः, कथमित्याह - जिनः अर्हन् पारगत इत्यादिनामानि, यद्वा जिनानां - तीर्थकृतां
For Private And Personal
॥ ३७५॥