________________
Shri Mahai an Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रीदे चैत्य० श्रीधर्म संघाचारविधौ ॥३७६॥
mmarwainmmswammanamalhammamwomETIHASimire mHINnnanigam
नामानि उसभ अजितेत्यादीनि, स्थापनया-लेप्यकादिरूपया जिनाः स्थापनाजिना, जिनेंद्राणां प्रतिमा, विवानीत्यर्थः॥ पुनः- ईश्वरराजशब्दो हि न्यस्तानाकारस्थापनाजिनपरिग्रहार्थः। द्रव्यं-दलिकं भूतभाविभावकारणं तदाश्रित्य जिना द्रव्यजिना-ये अर्हत्पदवीं कथा प्राप्य सिद्धा ये च तां प्राप्स्यति ॥ इह रायपुरे रायासि ईसरो ईसरुव्व गयवसणो। कुसुमुजाणे पत्तो कयावि सो रायवाडीए ॥१॥ तत्थ नवहत्थमाणं नीलुप्पलसामलं मलविमुकं । सच्छसिरिवच्छलंछियवच्छं वंछियपयाणपहुं ॥२॥ अठुत्तरअसरिससहसलक्षणं अस्ससेणवंसमणिं । निम्मियकाउस्सग्गं सिरिपासपहुं नियच्छेइ ॥३॥ हरिसभरपुलइयंगो तुरियं ओयरिय तुरयरयणाओ । महि- 10 मिलियमउलिकमलो भत्तीए नमिय पासजिणं ॥ ४ ॥ अमयमइंपिव उस्सवमयं व तइलोयमित्तिमइयं वा । अणमिसनयणो राया पिच्छंतो पासपहुमुत्तिं ॥५॥ ईहापोहवसेणं च मुच्छिओ पुणवि लद्धचेयन्नो । जाइसरो सचिवेणं पुट्ठो इय कहिउमारद्धो ॥६॥ आसि वसंतपुरंमी दत्तों दियनंदणो स कइयावि । कुट्ठभरविहुरदेहो गंगाइ गओ मरिउकामो॥७॥ सुरसरिजले पडतो चारणसमणेण जंपिओ एवं । किं दत्त! दत्तहत्थो धम्ममि मरेसि मुहयाए ? ॥८॥ किं पंचासवविरमणजणियं नीसेसरोगहरणखमं । सिरिजिणवयणरसायणमेयं न करेसि दढमूढ ! ।। ९॥ तो दत्तो जंपइ पहु! मं जाणावसु रसायणं एयं । तह चेव कए मुणिणा सो जाओ सावओ भवो ॥१०॥ अन्नदिणे गुणसायरकेवलिणं नमिय पुच्छए एसो। किं सुलहबोहिओऽहं नवत्ति? गुरुराह निमुणेसु ॥११॥ भो भद! भद्दपयगमणऊसुओ जइवि तंसि तहवि तुमं । तिरिगइनिकाइयाऊ धुवमते दंसणा विमुहो ॥१२॥ यतः-संमत्तमि उ लद्धे विमाणवजं न बंधए आउं । जइ न विगयसंमत्तो अहव न बद्धाउओ पुविं ॥१३।। इय दत्तो गुरुवयणं सोऊण अणूणदुक्खसंपत्तो। किह बोहिवजिओऽहं होहं इय रोइउं लग्गो ॥१४॥ जं बोहिरयणरहिओ चउदसरयणाहिवोऽवि रोरुब । बोहिरयणेण
बाबोडिरयणेण ॥३७६।।
i
For Private And Personal