________________
ShriMar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kake
rsuri Gyanmandir
मनोरमाकथा
श्रीदे चैत्यश्रीधर्म० संघाचारविधौ ॥३७४॥
दनद्वारदेशेऽगात् ॥३४॥ दृष्ट्वा मनोरमा तं दध्यौ खलु मम पतिः सदाचारः। दयिताचारश्च नृपो विधिधुवं तहुराचारः ॥३५॥ इदमप्यसदथवा ध्रुवमिदमस्य महात्मनः समुपतस्थे। प्रागशुभकर्म कर्मणः फलमत्रास्ति नहि प्रतीकारः॥३६॥ एष तथापि भवियति निश्चित्येति प्रविश्य सदनांतः। अभ्यर्च्य जिनेंद्रार्चाः कृत्वा व्युत्सर्गमित्यूचे ॥३७॥ सुदृशां समाधिकर्त्यः प्रवचनभक्ताः सुशांतिकरणपराः । शाशनदेव्यो मद्भर्तुरस्ति नहि दोषलेशोऽपि ॥३८॥ श्राद्धजनमस्तकमणेः सांनिध्यं यदि करिष्यथास्य लघु । कायोत्सर्गमिममहं तदाधुवं पारयिष्यामि ॥३९॥ एवं व्यवस्थितायां ममान्यथाकारमनशनं भवतु । तलवरनरैरितश्च प्राक्षेपि सुद
र्शनः शूल्याम् ॥ ४० ॥ शाशनदेव्यनुभावात् सा सपदि स्वर्णकमलतां भेजे । कौक्षेयकप्रहारास्तत्कंठे कुसुममालाऽभूत् ।। ४१॥ | तं दृष्ट्वा तैर्विस्मितचकितैनरनाथ एत्य विज्ञप्तः। मंक्षु सुदर्शनपार्श्व प्रययावधिरुह्य वरकरिणीम् ॥४२॥ तं सरभसमालिंग्यानुतापतप्तः क्षितीश इत्यूचे। श्रेष्ठिन्नासि विनष्टो दिष्टयाऽऽत्मीयानुभावेन ॥४३॥ तावत्पापेन मया कि राज्ञा? त्वं विनाशितोऽसि हहा । संचितसुकृतभराणां जागर्ति मतां परं धर्मः॥४४॥ स्त्रीणां निकृतिगृहाणां प्रत्ययतस्त्वां निहंति यो मृढः। अविमृश्यकरः स | पापो न परो दधिवाहनाजगति ॥४५॥ किं वाऽहमस्मि किंचित्पापमिदं कारितस्त्वया साधो । यद् बहुधाऽपि हि पृष्टो न किम| प्याख्यस्तदा मह्यम् ॥४६॥ इत्यालपता राज्ञा करिणीमारोप्य मागधैरुच्चैः। व्यावर्ण्यमानशीलः श्रेष्ठी निजमंदिरे निन्ये ।।४७॥ तदनु स्नातविलिप्तो वस्त्रालंकारभूषितो भुक्तः। राज्ञा पृष्टो रात्रेवृत्तं न्यगदद्यथावृत्तम् ॥ ४८ ।। अभयाऽऽदिष्टा हंतुं विमोचिता श्रेष्ठिना नृपं प्रार्थ्य । उद्धंध्य तथापि मृता पचति हि खलु पापिनां पापम् ।। ४९ ॥ तदनु तनुमतनुपुलकांकुरनिकरां बिभ्रता महा| भूत्या । इभमारोह्य श्रेष्ठी राज्ञा तन्मंदिरे प्रैपि ॥५०॥ नंष्ट्वा दुश्चरितभरैकखंडिता पंडिताऽथ कुसुमपुरे । अगमत्तस्थौ पार्चे गणिकाया
MamARIBHITHILIModal. MAHARINAHAITHAARTINGHINTATISHTINISTRIPATHInHelpinnarunalaintIAnnump
THISRUM
॥३७४॥
For Private And Personal