SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri श्रीदे० चैत्य० श्रीधर्म० संघाचारविधौ ॥ ४४ ॥ Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kaisarsuri Gyanmandir भिनंदनम् । द्रष्टुमुत्कायते कोऽपि, काननं नाभिनंदनम् ॥ ६ ॥ तवानीश ! सदा वश्या, जितनिष्कोप नाथति । अहितो न हि तं | स्वामी, जितनिष्कोपनाथति || ७ || सदातनाय सेनांगभव संभव संभव । भगवन् भविकानामभव शंभव संभव ॥ ८ ॥ दुष्कृतं मे | मनो हंसमानस स्याभिनंदनः । श्रीसंवरधराधीशमानसस्याभिनंदनः || ९ || अज्ञानतिमिरध्वंसे, सुमते सुमतेन ते । क्रियते न नमः | केन, सुमते ! सुमतेनते ? ||१०|| त्वां नमस्येति येकस्थपद्मं पद्मप्रभेश ! ते । त्रैलोक्यस्य मनोहारिपद्म पद्मप्रमेशते ||११|| सद्भक्या यः सदा स्तौति, सुपार्श्वमपुनर्भवम् । सोऽस्तजातिमृतिर्याति, सुपार्श्वमपुनर्भवम् ||१२|| सहर्षं ये समीक्षते, मुखं चंद्रप्रभांग ! ते । विदुः सकलसौख्यानां, मुखं चंद्रप्रभांगते ||१३|| सदा स्वपादसंलीनं, सुविधे सुविधेहि तम् । येन ते दर्शनं देव!, सुविधे ! सुविधे| हितम् ||१४|| यथा त्वं शीतलस्वामिन्!, सोमः सोममनोहरः । भव्यानां न तथा भाति, सोमः सोममनो हरः।। १५ ।। तं वृणोति स्वयंभूष्णु, श्रेयांसं बहुमानतः । जिनेशं नौति यो नित्यं श्रेयांसं बहुमानतः॥ १६ ॥ वाक्यं यस्तव शुश्राव वासुपूज्य ! सनातनम् । | भवे कुर्यात्तमोदाववाः सुपूज्यः सनातनम् ||१७|| कस्य प्रमोदमन्यत्र, विमलात् परमात्मनः । हृदयं भजते देवाद्, विमलात् परमा| त्मनः ॥ १८ ॥ दृष्ट्वा त्वाऽनंतजिद्भावपराजितमनो भवम् । भविनां नाथ ! नामैत्य, पराजितमनोभवम् ॥ १९॥ श्रीधर्मेण क्षमारामप्रकृष्टतरवारिणा । सनाथोऽस्मि तृषावल्लीप्रकृष्टतरवारिणा ||२०|| त्वया द्वेधाऽरिवर्गों यत्, पदौ श्रीशांति नाथते । शरणं तद्भ| वध्वस्ता पदौ श्रीशांतिनाथ ! ते ॥ २१ ॥ वीतरागं स्तुवे कुंथुं, जिनं शंभुं स्वयंभुवम् । सरागत्यात् पुनर्नान्यं, जिनं शंभुं स्वयंभुवम् ||२२|| विजिग्ये लीलया येन, प्रद्युम्नो भत्रताsदरः । भविनां भवनाशाय प्रद्युम्नो भवतादरः ||२३|| यः स्यात् मल्ले नमलेखो, मल्लस्य प्रतिमल्लते। क्रमो मनसि वो देह, मल्लस्य प्रतिमल्ला ! ते ||२४|| विधत्ते सर्वदायते, समुद्र (स) व्रतसमुन्नतिम् । समासादयते For Private And Personal स्तुति सग्रहः '॥ ४४ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy