SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Nag in Aradhana Kendra www.kobatirth.org Acharya Shei Kail sturi Gyanmandir R U स्तुतिसंग्रहः श्रीदे० चैत्य श्रीधर्म० संघाचारविधी ॥४५॥ स्वामिन् , समुद्र(सु)व्रतसमुन्नतिम् ॥२५॥ दृष्ट्वा समवसृत्यंतर्नमीशं चतुराननम् । पश्येत् कोऽजितखं धीमान्नमीशं चतुराननम् ? ॥२६॥ श्रीनेमिनाथमानौमि,समुद्रविजयांगजम् । हेलानिर्जितसंप्राप्तसमुद्रविजयांगजम् ।।२७॥ शिवार्थी सेवते ते श्रीपार्श्व ! नालीककोमलौ । न क्रमावनिशं नम्रपार्श्व! नालीककोऽमलौ॥२८॥ वरिवस्यति यः श्रीमन्महावीरं महोदयम् । सोऽश्रुते जितसंमोहमहावीरं महोदयम् ॥२९॥ श्रीसीमंधरतीर्थेशं, सादरं नुतनिर्जरम् । येऽज्ञानं भिन्ते भसमादरं नुत निर्जरम् ॥३०॥ पृ.३९५ सुरराजसमाजनतांहियुगं, युगपञ्जनजातविबोधकरम् । करणद्विपकुंभकठोरहरि, हरिणांकितमर्जुनतुल्यरुचिम् ।। ५६॥ रुचिरागमसर्जनशंभुसमं, सममानविलोकितजंतुगणम् । गणनायकमुख्यमुनींद्रनतं, नतवांछितपूरणकल्पनगम् ।। ५७ ।। नगराजविनिम्मितजन्ममहं, महनीयचरित्रपवित्रतनुम् । तनुकीकृतवैरिनरेशमदं, मदमत्तगजेन्द्रसदृग्गमनम् ॥ ५८ ॥ मनईहितसौख्यविधा- | नपटुं, पटुवाणिजनौषकृतस्तवनम् । वनजोदरसोदरपाणिपदं, पदपद्मविलीनजगत्कमलम् ।। ५९ ।। मलमांद्यविमुक्तपदप्रभवं, भवदुःखसुदारुणदानधनम् । धनसारसुगंधिमुखश्वसितं, सितसंयमशीलधुरैकवृषम् ॥६०॥ धृषकाननसेचननीरधरं, धरणीधरवंद्यमनिंद्यगुणम् । गुणवजनताऽऽश्रितसच्चरणं, रणरंगविनिर्जितदेवनरम् ॥ ६१ ॥ नरकादिकदुःखसमूहहरं, हरहारतुसारसुकीर्तिभरम् । भरतक्षितिपामितबाहुबलं, बलशासनशंसितसाधुजनम् ।। ६२ ॥ जनकाद्यनुरागविधौ विमुखं, मुखकांतिवितर्जितचंद्रकलम् । कलनातिगसिद्धिसमृद्धिपरं, परभक्तिजनातुलशांतिजिनम् ॥६३।। जिनपुंगवनायक शिवसुखदायक कामानलदेवेन्द्रवर! । त्रिभुवनजनबंधुर भवतरुसिंधुर भव भविनां भवभीतिहर ॥६४॥ पृ. ४३१-४३२ अत्थि सुरट्ठाविसओ विसयसयविरायमाणनयविसरो । सरसफलकलियफलओ लयलीणमुणिंदगिहासिहरो ॥१॥ सत्तुंजय PARIHARANULOUDHARINEELHDPaintintay NIITTALPATAmalne ॥४५॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy