SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Aradhana Kendra www.kobatirth.org Acharya St Kildeh uri Gyanmandir श्रीदे. चैत्यश्रीधर्म संघा- चारविधौ ॥४३॥ ll u MINUTRIPATHROOPERHIPU न सच्छाया ॥११२।। किं बहुणा? नाह इहं तुह सेवावज्जियस्स जं किंपि । तं सम्बंपि निरत्थयमणत्थसत्यप्पयाणाउ ।।१२शातास्ततिसंग्रहः वित्रत्तो ससिकरसधम्मकित्तिभर पासतित्थयर! । तुह सेवाए सहलाणि हुंतु मह लोयणाईणि ॥११४॥ पत्र २२५ “संकल्पोऽपि न कल्पजतरौ चिंता न चिंतामणौ, कामः कोऽपि न कामकुंभविपयो नो चित्रकृच्चित्रकः । मन्ये कांचनपुरुपोऽपि पुरुषो नो कामधेनौ मनो, यत्ते श्रीमुनिराजपादकमलद्वंद्वं मया वंदितम् ॥६८॥ अंहःसंहतिमाशु लुपति धृतिं धत्ते विधत्ते | शिवं, चारित्रं चिनुते निहंति कुमति भिन्ते भृशं दुर्गतिम् । पुष्णात्यद्भुतशुद्धबुद्धिमहिमाः श्रीधर्मकीर्तिप्रभाः, श्रीवाचंयमराज ! भव्यभविनां पादप्रसादस्तव ॥६९॥" पत्र २७६ ___जय जय नाणदिवायर परोवयारिकपच्चल मुणिंद ! । गुरु करुणारससायर नमो नमो तुम्भ पायाणं ॥४९।। दारिदअमुद्दसमुद्दमज्झनिवडंतजंतुपोयाणं ! सकलकमलालयाणं नमो नमो तुब्भ पयाणं ॥२०॥ सग्गापवग्गमग्गाणुलग्गजणसत्थवाहपायाणं । भवियावलंबणाणं नमो नमो तुब्भ पायाणं ॥५१॥ चकंकुसंकबरकलसकुलिसकमलाइलक्खणजुयाणं । असरणजणसरणाणं नमो नमो तुज्झ पायाणं ॥५२॥ पत्र ३५० जिनं यशःप्रतापास्तपुष्पदंतं समं ततः। संस्तुवे यत्क्रमौ मोहपुष्पदंतं समंततः ॥ १ ॥ प्रातस्तेऽहिद्वयी येन, सरोजास्य । समा नता! त्वयाऽस्तु जिनधर्मान्जसरोजास्य समानता ॥२॥ वंदे देव ! च्युतोत्पत्तिव्रतकेवलनिवृतिम् । विश्वाचिंतच्युतोत्पत्ति, व्रतके वलनिर्वृतिम् ।। ३ ॥ चतुरास्यं चतुष्कायं, चतुर्धावृषसेवितम् । प्रणमामि जिनाधीशं, चतुर्धावृष सेऽवितम् ॥ ४ ॥ | जिनेन्द्रानंजनश्यामकल्याणाजहिमप्रभान् । चतुर्विंशतिमानौम्यकल्याणान्जहिमप्रभान् ॥ ५॥ विलोक्य विकचांभोजकाननं ना Montin ROPA For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy