________________
Shri Maher in Aradhana Kendra
श्रीदे०
चैत्य०श्री
धर्म० संघा - चारविधौ
॥ ४२ ॥
www.kobatirth.org
Acharya Shri Kailanuri Gyanmandir
भवादवतु वो मानेभकंठीखो, भक्त्या नम्रनरामरं जिनवरं प्रासस्मरं नौम्यरम् । श्रीमलेखनतक्रमोज्झिततमो मल्लेऽस्तु तुभ्यं नमो, विश्वाय भवतः स पातु भवतः श्रीमुत्रतः सुव्रतः || ५५ || लोभां भोजतमेश्वरोपम ! नमे धम्र्मे धियं धेहि मे, वंदेऽहं वृषगामिनं प्रशमिनं श्रीनेमिनं स्वामिनम् । श्रीमत्पार्श्वजिनं स्तुवेऽस्तवृजिनं दंताक्षदुर्वाजिनं, नौमि श्रीत्रिशलांगजं गतरुजं मायालताया गजम् दुरापास्तसमस्तकल्मष (कुत्सन) तमावीताखिलांतारजावामोल्लासविनाशस्तमहने (लासशोभनमहा) मृद्वग्रिमौकावलम् । स्फूर्जद्भावृषभाभिरामनयनिर्दग्धाशुभैधावरं, गातां मुक्तिपदप्रदं जिनवृषा वृद्धं प्रसादं मम ||५७ ॥ एकवचनं द्विवचनं बहुवचनं तुल्यं । इत्थं धर्म्यवचोवितानरचितं वज्यं स्तवं मुद्युतः, सद्धर्मद्रुमसेकसंवरमुचां भक्त्यार्हता नित्यशः । श्रेयः कीर्त्तिकरं नरः स्मरति यः संसारमाकृत्य सोऽतीतार्त्तिः परमे पदे चिरमितः प्राप्नोत्यनंतं सुखम् ||२८|| नामगर्भमष्टदलं कमलं ॥" पत्र २०५
इन्द्रश्रीरहमिन्द्रश्रीश्व क्रिश्रीरपराः श्रियः । त्वद्भक्तेस्तु त्रिलोकश्रीः, शिवश्रीरप्यवाप्यते ||२४|| पत्र २२२
जय जय जिणिंद ! तियसिंदबिंदवंदियपयारविंदजुया । सिरिपासनाह मणवंछियत्थ संपायणसमत्थ ! ॥ १०६ ॥ सामि ! न याणामि अहं अहेसि तुह कित्तियं तु लायण्णं १ । नयणाइगंति तुह नाम धारए पत्थिवेऽवि चिरं १०७ ॥ नयणा निरत्थया जयमदयंजण न जेहिं दिट्ठोऽसि । वायावि वंचिया सा सुरसंधुय ! जीह नहु थुणिओ ॥ १०८ ॥ हिययं हियआणंद हिययाणंद न जं तुमं झाइ । सवणावि सब्वणा ते नहु तुह गुणसवणपवणा जे ।। १०९ ।। नाह ! सिरं तं असिरं तिहुयणनमियस्स जं न ते पणयं । भालंपि भग्गभग्गं तुह पयपीढे न जं लग्गं || १००|| अकयत्था ते हत्था जे तुह कमकमलसेव असमत्था । पायावि बहुअपाया गंतूण न वंदिओ जेहिं ।। १११ ।। जम्मोऽवि सो अरम्मो जंमि न संमाणिओ तुमं सामी । लच्छीवि सा अलच्छी तुहत्थवंझा
For Private And Personal
स्तुतिसंग्रहः
॥ ४२ ॥