SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri bin Aradhana Kendra www.kobatirth.org Acharya Shika r i Gyanmandir श्रीदे. हेमधामा मृगध्वजः। विश्वसेनाचिरासूनुः, श्रीशांतिः शांतयेऽस्तु नः ॥१२९॥ छागांकः स्वर्णरुक् पंचत्रिंशत्कामुकमृतिभृत् । श्री-| स्तुतिसग्रहः चैत्यश्री कुंथुःश्रेयसे सूरश्रीराजीतनयोऽस्तु मे।.१३०।। नंदाव कितं त्रिंशद्धन्वमानं वसुच्छविम् । अरनाथं स्तुवे देवीसुदर्शनसमुद्भवम्।।१३१॥ धर्म० संघा-ANI | नीलं कुंभांकितं कुंभप्रभावत्यंगसंभवम् । पंचविंशतिकोदंडमूर्ति मल्लिमुपास्महे ॥१३२।। पद्मासुमित्रयोः पुत्रं,घनाभं कूर्मलक्षणम् । चारविधौ चापविंशतिमानांगं,स्तवीमि मुनिसुव्रतम् ।। १३३ ॥ वप्राविजयसंभृतं,नमिनीलोत्पलांकितम् । शातकौंभप्रभं पञ्चदशधन्वतनुं श्रये ॥४१॥ ॥१३४॥ शंखांको दशचापोच्चः,समुद्रविजयात्मजः। शिवायास्तु शिवामूनुर्ने मिर्नवधनविषिध।१३।।नवहस्तवपुर्वालतमालदलदी धितिः। वामाश्वसेनभूर्भूत्यै,श्रीपार्थोऽस्तु फणिधजः।।१३०॥ सप्तहस्तमितं सिंहलांछनं कांचमविषम् । सिद्धार्थत्रिशलमूर्नु,श्रीवीरं प्रणिदध्यहे ॥१३७।। एवं स्तुताः स्ववर्णाकमानांबापितनामभिः। स्युः सदा धर्मकीर्तिश्रीनायका जिननायकाः।।१३८॥ पत्र १९१ नंद्यान्नामिसुतः सुरेश्वरनतः संसारपारं गतः, क्रोधाद्यैरजितं स्तुवेऽहजितं त्रैलोक्यसंपूजितम् । सेनाकुक्षिभवः पुनातु विभवः श्रीसंभवः शंभवः, पायान्मामभिनन्दनः सुवदनः स्वामी जनानंदनः ॥५१॥ लोकेशः सुमतिस्तनोतु नमति श्रेयःश्रियं सन्म तिर्दभद्रोः कलभं मदेभशरभं प्रस्तौमि पद्मप्रभम् । श्रीपृथ्वीतनयं सुपार्श्वमभयं वंदे विलीनामयं, श्रेयस्तस्य न दुर्लभ शशिनिभं यः स्तौति चंद्रप्रभम् ॥ ५२ ।। बोधि नः सुविधे ! विधेहि सुविधे कर्मद्रुमोघजे(मौघप्रधे), जीयादंबुजकोमलक-IN मतलः श्रीमान् जिनः शीतलः। श्रीश्रेयांस! जय स्फुरद्गुणचयः श्रेयःश्रियामाश्रयः, संपूज्यो जगतां श्रियं वितनुतां श्रीवासुपूज्यः सताम् ॥५३॥ मोक्षं वो विमलो ददातु विमलो मोहाम्बुवाहानिलोऽनान्तोऽनंतगुणः सदागतरणः कुर्यात् क्षयं कर्मणः। धर्मो मेऽविपदं जवाच्छिवपदं दद्यात् सुखैकास्पदं, शांतिस्तीर्थपतिः करोत्विभगतिः शांतिं कृताधक्षतिः॥ ५४ ॥ कुंथुर्मेघरवो) |॥४१॥ AP For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy