________________
Shri
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
श्रीदे चैत्य श्रीधर्म संघाचारविधौ ॥४०॥
खे वगा तहय। एवमसंखा नेया जा अजियपिया समुप्पन्नो॥१०९।। अस्संखकोडिलक्खा सिद्धा सबढगावि ठविय तओ। गिहि-स्तुतिसंग्रहः यचरणा देविंदवंदिया सिवपयं पत्ता ॥ ११० ।। किं बहुणा नणु इमिणा गिरिणा सुरअसुरखयरनिलएण | सयले वि महीवलए अन्नो तुल्लो गिरी नत्थि ॥१११॥ पत्र १९०
श्रीनाभिमरुदेवांगप्रभवं कनकत्विषम् । वृषांकं वृषभं वंदे, पंचचापशतीमितम् ।।११४।। गजांको रुक्मरुक् सार्धचतुर्धन्वशतोन्नतः। | श्रिये स्तादजितस्वामी, विजयाजितशत्रुभूः ॥ ११५ ॥ चतुश्चापशतोत्तुंगं, हेमाभं वाहवाहनम् । जितारिराजसेनांगसंभवं शंभवं स्तुवे
॥११॥ निष्कत्विषं प्लवंगांकं, सिद्धार्थसंवरागजम् । सार्धत्रिशतधन्वाङ्गं, सेवेऽहममिनंदनम् ।।११७। कोदंडत्रिशतीमानः, क्रौंचलक्ष्माऽर्जुनद्युतिः। मुदे सुमतिनाथोऽस्तु, मंगलामेघभूपभूः ॥११८।। सार्द्धत्रिशतचापोच्चं, सुसीमाधरनंदनम् । सरोजलक्षितं शोणप्रभं पद्मप्रभं स्तुवे ॥११९।। पृथ्वीप्रतिष्ठसंभृतिदिधन्वशतविग्रहः। सुपार्श्वनाथ ! रैरोचिः स्वस्ति स्वस्तिकचिह्न ते॥१२०॥ चंद्राभं चंद्रलक्ष्माण, लक्ष्मणामहसेनजम् । सार्द्धचापशतोच्छ्रायं, नौमि चंद्रप्रभ प्रभुम् ।।१२।। सुग्रीवरामातनयं, मकरांक हिमच्छविम् । सुविधि विधिना वंदे, धनुःशतसमुच्छ्रयम् ॥ १२२ ॥ पायानवतिधन्वोचः, स्वच्छः श्रीवत्सलांछितः । नंदादृढरथोद्भूतः, शीतलः कनकद्युतिः ॥१२३।। कल्याणकांतिः श्रीविष्णुविष्णुदेवीतनूरुहः । धन्वशीतिमितः पातु, श्रेयांसः खगिलांछनः।।१२४॥ वसुपूज्यजयानुर्महिषांकोऽरुणप्रभः। चापसप्ततिदेहोऽव्याद्, वासुपूज्यजिनेश्वरः।।१२५|| श्रीश्यामाकृतवर्मागजन्मा षष्टिधनुस्तनुः। शूकरांको हिरण्याभः, शिवाय विमलोऽस्तु मे ॥१२६॥ पंचाशद्धनुरुच्छ्रायः, सुयशःसिंहसेनजः । श्येनांकः स्वर्णवर्णः स्तादनंतोऽनंतसंपदे ।।१२७।। सुव्रताभानुभूः पंचचत्वारिंशद्धनुम्मितः । जातरूपरुचिर्व नचिह्नोऽव्याद् धर्मतीर्थकृत् ॥१२८॥ चत्वारिंशद्धनुर्देहो
MARATHI
॥४०॥
For Private And Personal