________________
ShriMEVA Aradhana Kendra
www.kobatirth.org
Gyanmand
गुणसागरकथा
श्रीदे चैत्यश्रीधर्मसंघाचारविधौ ॥३५१॥
MANIASISEDIOPINSIDHIRatimes
Acharya Shri Kailas दंडका:-प्रागुक्तशब्दार्थाः, ते च पंचात्र चैत्यवंदनायां, गुणसागरनृपतिवत् सत्यापनीयाः। तत्र प्रथमो दंडकः शक्रस्तवः नमोत्थुणमित्यादि सब्वे तिविहेण वंदामीत्येतदंतः, यतश्चैत्यवंदनाचूर्णावतत्सर्व व्याख्याय भणितं 'एवं पणिवायदंडगं | भणित्ता तओ पंचंगपणिवायं करेइत्ति, द्वितीयः चैत्यस्तवः अरिहंतचेइयाणमित्यादिः, तृतीयो नामस्तवः लोगस्स उजोअगरे | इत्यादिः ३ चतुर्थः श्रुतस्तवः पुक्खरवरदीवेत्यादिः४ पंचमस्तु दंडकः सिद्धस्तवरूपः,सिद्धाणं बुद्धाणमित्यादिः यावत् अप्पाणं वोसिरामीत्येतत्पर्यतः,तथा श्रीहरिभद्रसूरिपूज्यैललितविस्तरायामेतदंतं व्याख्याय भणितं यथा 'व्याख्यातं सिद्धेभ्य इत्यादि | सूत्र'मिति । अथ गुणसागरनृपकथा-वरदंडो वरदंडइ गोरक्खपरो य अस्थि रणवीरो। इह गोवालो गोबालउच्च नयरंमि वीरपुरे ॥१॥ तस्स गुणसायरो सायरुव आसी सुओ सुसत्तजुओ। तस्स य मित्तो धरणो मइसागरमंतिवरपुत्तो ॥२॥ कइयाइ रायवाडीइ अइगओ सहसुयाइपरिवारो। पिच्छइ गुणधरमुणिं राया कुसुमागरुजाणे ॥३॥ उत्तरिय करिवरा तो विणएण मुणीसरं नमइ निवई । परउवयारिक्कमई मुणीवि इय देसणं कुणइ ॥ ४॥ "जं इह जियाण जायइ मणोरमं रूवरिद्धिमाईयं । तं धम्मफलं नूणं विवरीयं पुण अहम्मस्स ॥ ५॥ धम्माभासेहिं समाउलंमि लोए जहद्विअं धम्मं । आसन्नभाविभद्दा विरलच्चिय केइ जाणंति ॥६॥ विरलाणवि ते विरला धम्मविसेसं वियाणिउं सम्मं । जं जह भणियं तं तह कुणंति जे देहनिरवेक्खं | ॥७॥ सो पुण धम्मो पंचमपुरिससमो इह अणोवमो नेओ । राजा भयवं! को सो पंचमपुरिसोवमो धम्मो ।।८॥ मुनिः-नरवर जह बीयंगे भणि वीरेण गोअमाईणं । पंचमपुरिससरूवं तहेगचित्तो निसामेहि ॥९॥ तथाहि-से जहानामए पुक्खरिणी सिया बहुउदया बहुसेया बहुपुक्खला लट्ठा पुंडरीगिणी पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ९, तीसे णं पुक्खरिणीए तत्थर
॥३५१॥
For Private And Personal