________________
Shri M
श्रीदे०
चैत्य०श्रीधर्म० संघा
चारविधौ
॥३५०॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailan Gyanmandir
बहुमाणुल्ल संतरोमंचो | भालत्थलमिलियकरो एवं थुणिउं समाढत्तो ||४८|| जय जय नागदिवायर परोवयारिकपञ्चल मुणिंद ! | | गुरुकरुणारससायर नमो नमो तुम्भ पायाणं || ४९ || दारिद्द अमुद्दस मुद्दमज्झनिवडंतजंतुपोयाणं । सकलकमलालयाणं नमो नमो तुब्भ पायाणं ॥ ५० ॥ सग्गापवग्गमग्गाणु लग्गजणसत्थवाहपायाणं । भवियावलंबणाणं नमो नमो तुब्भ पायाणं ॥ ५१ ॥ चर्ककुसंक| वरकलसकुलिसकमलाइलक्खणजुयाणं । असरणजणसरणाणं नमो नमो तुज्झ पायाणं ।। ५२ ।। इय थोडं सो गुरुणो गिहिधम्मं गहिय सगिहमणुपत्तो । सव्वत्थवि नियर रहजत्ताओ पवत्तेइ ||५३ ॥ यदुक्तं निशीथचूर्णो - अवंतीजणवए उज्जेणी नयरी, 'अणुजाणे अणुयाई पुप्फारुहणाई उकिरणगाणि । पूयं च चेइयाणं तेवि सरजेसु कारंति ||१|| अणुजाणं-रहजत्ता तेसु सो राया अणुजाई - भडचडगरसहिओ रहेण सह हिंडइ, रहेसु पुप्फारुहणं करेइ, अग्गओ य विविहफले खज्जगे कबड्डगवत्थमाई य उकिरणे करे, | अन्नेसिं च वेच्चइयघरठियाणं पूअं करेइ, तेऽवि रायाणो सरजेसु कारविंति । जह सुमरिअ रंकत्तं सत्तागारा कराविआ तेण । जह बोहिआ अणजा तहा निसीहाउ नेयव्वं ॥ ५४ ॥ जिणसासणं पभाविय सुइरं सुगुरूसु सुबहुमाणपरो । सो संपइनर नाहो जाओ वेमाणि सुरो || ५५ || धम्मफलं पयडेउं भणियं संपइनरिंदरचरियं । इहयं वन्नहिगारे पगयं तु कुणालकुमरेण ।। ५६ ।। एवं कुणालस्य निशम्य वृत्तं, नमस्कृतीर्यापथिकादिवर्णान् । ज्ञात्वा सदोनाधिकदोषमुक्तान्, विधत्त शुद्धं जिनवंदनादि ||१|| इति कुणालकुमारकथा । इत्युक्तं 'वन्ना सोलसअसीआला १ ॥ इमसीय सयं तु पयार सगनउई संपयाउ य३'त्ति, अट्टमनवमदसमेति द्वारत्रयं । संप्रति पणदंडेत्येकादशं द्वारं गाथा पूर्वार्द्धनाह
पण दंडा सक्कत्थयचेइयनामसुयसिद्धत्थय इत्थं ।
For Private And Personal
कुणालकथा
॥३५०॥