________________
Shri Mahavir Jin Aradhana Kendra
www.kobairth.org
Acharya Shri Kalaharpur Gyanmandie
साधुनतिः
श्रीदे० चैत्यश्रीधर्म० संघा-V चारविधी ॥३४०॥
सकत्थयं तओ कुणइ । जिणचेइयपणिहाणं संविग्गो मुत्तसुत्तीए ॥३॥ (८३५) 'जावंति चेइयाई' इत्यादि, यावन्ति-यत्प्रमाणानि चैत्यानि-आधाराधेयरूपत्वेन जिनानां गृहाणि बिबानि च, क्व?-ऊर्ध्वाधश्च तिर्यग्लोके च, तत्र जिनगृहाण्येवं-"सगकोडिलक्खविसयरि अहो य तिरिए दुतीस पणसयरा | चुलसीलक्खा सगनवइसहस तेवीसुवरिलोए ॥१॥" प्रतिमास्तु-तेरस कोडिसया कोडिगुणनवई सहि लक्ख अहलोए । तिरिय तिलक्ख तेणवइ सहस पडिमा दुसयचत्ता ॥२॥ बावनं कोडिसयं चउणबई लक्ख सहस चउयाला । सत्तसया सट्ठिजुया सासयपडिमा उवरिलोए ॥३॥ किमित्याह-सर्वाणि तानि वंदे, यथा-सवेवि अट्ठ कोडी लक्खा सगवन्न दुसय अडनउया। तिहुयणचेइय वंदे असंखुदहिदीवजोइवणे ॥४॥ पनरस कोडिसयाई कोडिबायाल लक्ख अडवना । अडतीस सहस वंदे सासयजिणपडिम तियलोए ॥५॥ कथं ?-इह-स्वस्थाने सन्-तिष्टन् तत्र-ऊर्ध्वलोकादिषु सन्ति-विद्यमानानि 'सकथएण इमिणा एयाई चेइयाई वंदामि । बियसकत्थयभणणे एयं सु पओयणं भणियं ॥६॥ (८३७) पुणरुत्तपि न दुटुं दद्वत्वमिणं जिणागमम्नहिं । जिणगुणथुइरूवत्ता कम्मक्खयकारणत्तेणं ।।२।। (७९०) जह विसविधायणत्थं पुणो पुणो मंतमंतणं सुहयं । तह मिच्छत्तविसहरं विष्णेयं बंदणाईवि ॥शा(७९३) तत्तो य भावसारं दाऊणं थोभवंदणं विहिणा। साहुगयं पणिहाणं करेइ एयाइ गाहाए ॥४॥ (८३८) 'जावंति केवि साहू' इत्यादि, यावन्तः केचित् उत्कृष्टतो जघन्यतश्च यथा-नवकोडिसहस साहू उक्कोसं केवली उ नवकोडी । वंदे दुकोडी केवली दुकोडिसहसा मुणि जहण्णं ।।१।। साधवः,क?,भरतैरवते महाविदेहे च, पंचदशकर्मभूमिष्वित्यर्थः, किं ?-सर्वेषां तेषां प्रणतो-नम्रः त्रिविधेन कायवाभनोमिः त्रिदंडविरताना-मनोदंडादिरहितानां, भावसाधूनामित्यर्थः, 'तत्तो अतिचचित्तो जिणिंदगुणवत्रणेण भुजोऽवि । सुकइनिबंधं सुद्धं थयं च युत्तं च वजरइ ॥१॥ (८४०)
For Private And Personal
||३४०॥