________________
Shri M
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kai
s uri Gyanmandit
प्रणिधान! सूत्र
श्रीदे
सक्कयभासाबद्धो गंभीरत्थो थउत्ति विक्खाओ। पाइयभासाबद्धं धुत्तं विविहेहि छंदेहिं ॥ २॥ (८४१) चिइवंदणकियकिचो| चैत्यश्री- पमोयरोमंचउब्बिहसरीरो । इटफलपत्थणपरं इय पणिहाणं कुणइ तइयं ॥ ६ ॥ (८४५) 'जय वीयराये'त्यादि, जय वीतराग ! धर्म संघा- जगद्गुरो इति भगवतः त्रिलोकनाथस्य बुद्धौ प्रणिधापनार्थमामंत्रणं, भगवन् ! जायतां ममेत्यात्मनिर्देशः तव प्रभावतःचारविधौ । सामर्थेन भगवन्निति पुनः संबोधनं भक्त्यतिशयख्यापनार्थ, किं तदित्याह-भवनिर्वेद:-संसारनिर्वेदः, नहि भवादनिर्विण्णो ॥३४॥ मोक्षाय यतते, अनिर्विण्णस्य च प्रतिबंधात् मोक्षाय यत्नोऽयत्न एव, निर्जीवक्रियाकल्पत्वात् , तथा 'मार्गानुसारिता' अस
ग्रहविजयेन तत्वानुसारिता, तथा 'इष्टफलसिद्धिः अभिमतार्थनिष्पत्तिः ऐहिकी ययोपगृहीतस्य चित्तस्वास्थ्यं भवति, तमादेवपूजाधुपादेयप्रवृत्तिः, तथा 'लोकविरुद्धत्यागः' सर्वजननिंदादिवर्जनं, यदाह-"सबस्स चेव निंदा विसेसो तहय गुणस| मिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूयणिजाणं ॥१॥ बहुजणविरुद्धसंगो देसादाचारलंघणं चेव । उवणभोओ अ तहा दाणाइ पयडमन्ने उ ॥२॥ साहुवसणंमि तोसो सइ सामत्थंमि अपडियारो अ। एमाइयाई इत्थं लोगविरुद्धाई णेआई ॥३॥ महदपायस्थानमेतत् , गुरुजनस्य-मातापित्रादेः पूजा-उचितप्रतिपत्तिः 'परार्थकरणं च परहितार्थकरणं, जीवलोकसारं पौरुपचिह्वमेतत् , सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवति, 'सुहगुरुजोगो' विशिष्टचारित्रयुक्ताचार्यसंबंधः,अन्यथा अपान्तरालसदोषसिद्धिलाभतुल्योऽयमिति अयोग एव, तथा तद्वचनसेवना-सद्गुरुवचनसेवा, न जातुचिदयमहितमुपदिशति आभवं-आसं| सारं अखंडा-पूर्णा,भवतु ममेति शेषः,एतावत्कल्याणावाप्तौ द्रागेवापवर्गः,फलति चैतद् अचिन्त्यचिन्तामणेभगवतः प्रणिधानेनेति, इदं च प्रणिधानं न निदानरूपं,प्रायेण निस्संगामिलापरूपत्वात् ,एतचाप्रमत्तसंयतादर्वाक् कर्तव्यं,अप्रमत्तादीनां मोक्षेऽप्यनमिलापात् ,
Manatimamalini RamSTHANI
IATRAUMARRIAAIADMAANEMA HIBILITARIANIMIREMIII
I
॥३४९
For Private And Personal